मुम्बई-राज्यस्य महाराष्ट्रविधानपरिषदः द्विवार्षिकनिर्वाचनस्य रिटर्निंग्-अधिकारिणः आग्रहं कृतवान् यत् सः भाजपा-विधायकः गणपत्-गैकवाड्-इत्यस्य पुलिस-स्थानस्य अन्तः शिवसेना-नेतृणां उपरि गोलीपातस्य आरोपेण मतदानं न कर्तुं शक्नोति।

काङ्ग्रेसस्य उम्मीदवारस्य प्रज्ञासातवस्य प्रतिनिधिः अभिजीतवञ्जरी रिटर्निंग् आफिसरं प्रति लिखिते पत्रे गायकवाडः न्यायिकनिग्रहे अस्ति, सः जनप्रतिनिधित्वकानूनस्य धारा ६२(५) अन्तर्गतं मतदानं कर्तुं न शक्नोति।

“वयं शृणोमः यत् गायकवाडः मतदानार्थं विधानभवनं आगमिष्यति। कृपया तस्य अवैधरूपेण तत् कर्तुं निवारयन्तु... तथा च संवैधानिकमूल्यानां रक्षणं कुर्वन्तु, किमपि दबावे न आगत्य। अथवा, अस्माभिः कानूनी आश्रयः ग्रहीतव्यः भविष्यति” इति पत्रे उक्तम्।

कल्याणपूर्वविधानसभाक्षेत्रस्य प्रतिनिधित्वं कुर्वन् गायकवाडः फरवरीमासे ठाणेमण्डलस्य उल्हासनगरे भूमिविवादस्य कारणेन शिवसेनाकार्यकर्तृणां उपरि पुलिसस्थानकस्य अन्तः गोलीकाण्डं कृतवान् इति आरोपेण गृहीतः आसीत्।

घटनायाः अनन्तरं भाजपाविधायकः न्यायिकनिग्रहे अस्ति।

दक्षिणमुम्बईनगरस्य विधानभवनसङ्कुलस्य शुक्रवासरे प्रातः ९ वादनतः सायं ४ वादनपर्यन्तं द्विवार्षिकनिर्वाचनं भवति।