कोच्चि, केरल उच्चन्यायालयस्य अद्यतननिर्णयेन उक्तं यत्, भर्त्रा वा तस्य ज्ञातिभिः वा स्त्रियाः विरुद्धं क्रूरतायाः दण्डात्मकः अपराधः तदा प्रयोज्यः न भविष्यति।

उच्चन्यायालयेन उक्तं यत् आईपीसी-धारा ४९८ ए इत्यनेन पतिना वा तस्य ज्ञातिजनेन वा स्त्रियाः क्रूरतायाः दण्डः प्रदत्तः अस्ति तथा च यतः लाइव-इन्-सम्बन्धे दम्पत्योः विवाहः नास्ति, तस्मात् सः पुरुषः 'पतिः' इति पदेन न आच्छादितः भविष्यति ' ।

"... IPC इत्यस्य धारा 498A इत्यस्य अन्तर्गतं दण्डनीयं अपराधं आकर्षयितुं सर्वाधिकं आवश्यकं घटकं भवति, स्त्रियाः पतिना वा पतिस्य ज्ञातिजनेन/बन्धुभिः वा क्रूरतायाः अधीनता। 'पतिः @ hubby' इति पदस्य अर्थः अस्ति, विवाहितः पुरुषः, स्त्रियाः विवाहे सहचरः ।

"एवं विवाहः एव घटकः यः स्त्रियाः सहभागिनं भर्तुः स्थितिं नयति। विवाहः न्यायदृष्ट्या विवाहः इति अर्थः। एवं विधिविवाहं विना यदि पुरुषः स्त्रियाः सहभागी भवति तर्हि सः न आच्छादितः भविष्यति।" आईपीसी इत्यस्य धारा ४९८ ए इत्यस्य प्रयोजनार्थं 'पतिः' इति पदं" इति न्यायाधीशः ए बदरुदीनः ८ जुलै दिनाङ्के स्वस्य आदेशे अवदत्।

आईपीसी-धारा ४९८ ए इत्यस्य अन्तर्गतं तस्य विरुद्धं आरब्धं कार्यवाही निरस्तं कर्तुं एकस्य पुरुषस्य याचनायां एषः आदेशः आगतः ।

तस्य विरुद्धे प्रकरणस्य अनुसारं यदा सः एकया महिलायाः सह लाइव-इन्-सम्बन्धे आसीत् तदा सः २०२३ तमस्य वर्षस्य मार्च-मासतः २०२३ तमस्य वर्षस्य अगस्त-मासपर्यन्तं स्वगृहे तस्याः मानसिक-शारीरिक-उत्पीडनं कृतवान्

तस्य विरुद्धं प्रकरणं निरस्तं कर्तुम् इच्छन् सः पुरुषः तर्कयति स्म यत् सः शिकायतया-महिला सह लाइव-इन्-सम्बन्धे अस्ति तथा च तयोः मध्ये कानूनी विवाहः नास्ति अतः, आईपीसी-धारा ४९८ ए इत्यस्य अन्तर्गतः अपराधः न निर्मितः

याचिकाकर्ता सह सहमतः उच्चतराधिकारी अवदत् यत् यतः सः महिलायाः सह विवाहितः नास्ति, तस्मात् सः आईपीसी-धारा ४९८ ए मध्ये प्रदत्तस्य ‘पति’ इति परिभाषायाः व्याप्तेः अन्तः न आगमिष्यति इति।

"अतः अत्र याचिकाकर्ताद्वारा आईपीसी-धारा ४९८ए-अन्तर्गतं दण्डनीयस्य अपराधस्य आरोपं कृत्वा क्विलैण्डी-पुलिस-स्थानस्य अपराध-संख्या ९३९/२०२३ इत्यस्मिन् दाखिल-अन्तिम-रिपोर्ट्-कार्य्यमाणेन मजिस्ट्रेट्-द्वारा गृहीतं संज्ञानं अवैधम् अस्ति, तथैव भवितुं च उत्तरदायी अस्ति quashed.अनुसारं एषा याचिका अनुमतं तिष्ठति।

उच्चन्यायालयेन उक्तं यत्, "क्विलाण्डीपुलिसस्थानकस्य कोझिकोडस्य अपराधसंख्या ९३९/२०२३ इत्यस्य अन्तिमप्रतिवेदनं तथा च सर्वाणि कार्यवाहीनि, अधुना न्यायिकप्रथमश्रेणीदण्डाधिकारीन्यायालयस्य सञ्चिकासु लम्बितानि, क्विलाण्डी रद्दीकृतानि सन्ति।