चण्डीगढः, पञ्जाबदेशे ६७,००० तः अधिकाः मतदातारः नोन् आफ् द अबोव् (नोटा) इति पक्षं स्वीकृतवन्तः यत्र लोकसभानिर्वाचने काङ्ग्रेसेन १३ मध्ये सप्त आसनानि जित्वा प्रभावशालिनी विजयः प्राप्ता।

निर्वाचनआयोगस्य आँकडानुसारं ६७,१५८ मतदातारः (कुलमतदानस्य ०.४९ प्रतिशतं) NOTA विकल्पं दबावन्ति स्म ।

फतेहगढ साहब रिजर्व निर्वाचनक्षेत्रे अधिकतमं मतदातानां संख्या (९,१८८) अभ्यर्थीनां अङ्गीकारः अभवत् ।

पाटालियादेशे ६६८१ मतदातारः नोटा इति दबावं दत्तवन्तः, आनन्दपुरसाहबनगरे ६४०२ मतदातारः विकल्पस्य उपयोगं कृतवन्तः ।

फिरोजपुरे कुलम् ६,१०० मतदाताः नोटा विकल्पस्य प्रयोगं कृतवन्तः, तदनन्तरं होशियारपुरे ५,५५२, लुधियानायां ५,०७६, बथिण्डानगरे ४,९३३, जालन्धरनगरे ४,७४३, फरीदकोटनगरे ४,१४३, संगरुरनगरे ३,८३०, अमृतसरनगरे ३,७१४, खदूरसाहिबनगरे ३,४५२ मतदाताः, ३,३४ ५४ इञ्च् गुरदासपुर इति ईसी-दत्तांशैः ज्ञातम् ।

काङ्ग्रेसपक्षः सत्ताधारी आप-पक्षस्य विपक्षस्य भाजपा-सैड-पक्षयोः च शरीरस्य आघातं कृतवान्, पञ्जाब-देशे उच्च-दाव-निर्वाचने १३ लोकसभा-सीट्-मध्ये सप्त-सीटेषु विजयं प्राप्तवान् यदा अपि निर्दलीयद्वयेन आश्चर्यजनक-विजयं पञ्जीकृतम् |.

आम आदमीपक्षः त्रीणि आसनानि प्राप्तवान्, सुखबीरसिंहबदलनेतृत्वेन शिरोमणि अकालीदलः केवलमेकं सीटं प्राप्तुं शक्नोति स्म, सीमाराज्ये भाजपा रिक्तस्थानं आकर्षितवती।