शिरोमणि अकालीदलस्य (SAD) उम्मीदवारः हरसिमरतकौरः, दलस्य अध्यक्षस्य सुखबीरबदलस्य पत्नी, राजनैतिकदृष्ट्या महत्त्वपूर्णं बथिण्डा-सीटं, राज्यस्य कपासमेखला इति अपि ज्ञायते, चतुर्थं कार्यकालं यावत् धारितवती।

सङ्गरुर-सीटे आप-पक्षः विजयं प्राप्तवान् । तस्य द्वितीयवारं विधायकः गुरमीतसिंह मीट् हायरः स्वस्य समीपस्थप्रतिद्वन्द्विनं, काङ्ग्रेसपक्षस्य सुखपालसिंहखैरां च १७२,५६० मतैः पराजितवान् ।

प्रथमपरिक्रमात् आरभ्य द्वौ स्वतन्त्रौ अभ्यर्थिनौ निरन्तरं अग्रतां कुर्वतः सन्ति। ते जेलबद्धाः सिक्ख-कट्टरपंथी अमृतपालसिंहः, यः राष्ट्रियसुरक्षाकायदानानुसारं असम-कारागारे निरुद्धः अस्ति, खदूरसाहबतः प्रतियोगं कुर्वन् अस्ति, प्राइमस्य एकस्य हत्यारस्य पुत्रः सरबजीतसिंहः च फरीदकोटतः मैदानं गतवती मन्त्री इन्दिरा गान्धी (आरक्षित)। ते “कट्टरपंथी” तरङ्गं प्रेरितवन्तः ।

अमृतसर, फिरोजपुर, गुरदासपुर, पटियाला च सीटेषु काङ्ग्रेसपक्षः, होशियारपुर-आनन्दपुर-साहब-सीटेषु च आप-पक्षः अग्रणीः अस्ति इति प्रवृत्तिः दर्शितवती।

काङ्ग्रेसनेता पूर्वमुख्यमन्त्री च चरणजीतचन्नी जालन्धरतः १,७५,९९३ मतान्तरेण भाजपापक्षस्य सुशीलरिंकुं पराजय्य विजयं प्राप्तवान् ।

आप के उम्मीदवार पवनकुमार टीनु २.०८ लाख मतैः तृतीयस्थाने एव स्थितवान्, शिरोमणि अकालीदलस्य प्रत्याशी मोहिन्दरसिंह कायपी ६७,९११ मतैः प्राप्तवान् ।

निर्वाचनआयोगस्य सूचनानुसारं काङ्ग्रेसस्य अमरसिंहः आपस्य गुरप्रीतसिंहजीपीं ३४,२०२ मतान्तरेण पराजयित्वा फतेहगढसीटं प्राप्तवान्।