चण्डीगढः, प्रवर्तननिदेशालयेन बुधवासरे पंजाबस्य बहुस्थानेषु मादकद्रव्यसम्बद्धस्य धनशोधनस्य प्रकरणस्य भागरूपेण अन्वेषणं कृतम् यस्मिन् प्रमुखाभियुक्तः जगदीशसिंह उर्फ ​​भोला सम्मिलितः इति आधिकारिकसूत्रैः उक्तम्।

एतेषु छापेषु एजन्सी प्रायः ३.५ कोटिरूप्यकाणि नगदरूपेण जप्तवती अस्ति।

रूपनगरमण्डले कुलम् १३ परिसरेषु अन्वेषणं क्रियते यतः तत्र वा ज्ञातं यत् भोलाप्रकरणे पूर्वं ईडीद्वारा संलग्नं भूमिं "अवैध" खननं क्रियते इति सूत्रेषु उक्तम्।

अस्मिन् कथिते अवैधखननप्रकरणे केचन अभियुक्ताः नसीबचन्दः श्रीरामः शिलामर्दकाः इत्यादयः केचन अन्ये च सन्ति इति सूत्रेषु उक्तम्।

मादकद्रव्यधनशोधनप्रकरणं बहुकोटिरूप्यकाणां कृत्रिममादकद्रव्यस्य रैकेट्-सम्बद्धम् अस्ति यत् २०१३-१४ तमस्य वर्षस्य कालखण्डे पञ्जाब-देशे उत्खनितम् आसीत् ।

पञ्जाबपुलिसद्वारा दाखिलानां प्राथमिकीनां आधारेण ईडी-प्रकरणं कृतम्।

कथितस्य "किंगपिन्", मल्लः-पुलिस-परिणतः-"ड्रग-माफिया"-जगदीशसिंह उर्फ ​​भोला-परिचयार्थं एषः प्रकरणः सामान्यतया भोला-मादक-द्रव्य-प्रकरणम् इति प्रसिद्धः अस्ति

भोला २०१४ तमस्य वर्षस्य जनवरीमासे ईडी-द्वारा गृहीतः आसीत्, सम्प्रति पञ्जाब-देशे विशेष-धनशोधन-निवारण-अधिनियमस्य (पीएमएलए) समक्षं प्रकरणस्य विवादः अस्ति