नवीदिल्ली [भारत], प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे महाराष्ट्रस्य चन्द्रपुरस्य हाले एव भ्रमणकाले पद्मश्रीपुरस्कारविजेता परशुराकोमाजीखुने इत्यनेन सह मिलितवान् पीएम मोदी इत्यनेन नाटकस्य लोककलायाश्च माध्यमेन आदिवासीउत्थानार्थं तस्य योगदानस्य प्रशंसा कृता, तस्य प्रयत्नेन संस्कृतिं वर्धयितुं समाजं च प्रोत्साहयितुं साहाय्यं कृतम् इति awareness पीएम मोदी इत्यस्य आधिकारिक एक्स हन्डलस्य एकस्मिन् पोस्ट् इत्यत्र लिखितम् आसीत् यत्, "चन्द्रपुरे कालः अहं डॉ. परशुराम कोमाजी खुने इत्यनेन सह मिलित्वा प्रसन्नः अस्मि, यः गतवर्षे पद्मश्री इत्यनेन सम्मानितः आसीत्। तस्य उल्लेखनीयं कार्यं, नाटकस्य लोककलायाश्च लाभं गृहीत्वा... uplif tribal communities, has earned him widespread respect.His efforts have helpe boost culture and encourage social awareness.महाराष्ट्रस्य जादीपट्टी नाट्यकलाकारः परशुराम कोमाजी खुने लोकप्रियतया 'विदर्भचा दादा कोण्ड्के' (विदर्भस्य दादा कोण्ड्के, दिग्गजस्य मराठी अभिनेता निर्माता च नामतः) इति नाम्ना प्रसिद्धः अस्ति ) 5,000 तः अधिकेषु नाटकेषु 800 तः अधिकानि भूमिकानि निर्वहति सः ।सिङ्गाचचावः' 'स्वर्गवरस्वरी', 'लग्ननाचि बेदी', 'एच् पाला', 'मरीयस्य भूताः', 'लवन भुल्ली अभङ्गला' इत्यादीनि कानिचन प्रसिद्धानि स्मरणीयानि च roles खुने कृषिक्षेत्रे विविधान् आविष्कारान् कृत्वा महाराष्ट्रसर्वकारेण १९९१ तमे वर्षे शेटिनिष्ठपुरस्कारं प्राप्तवान् । १९९२ तमे वर्षे जुग्लरस्य शो कृते सुनीभवसरपुरस्कारं प्राप्तवान् । १९९३ तमे वर्षे कलागौरापुरस्कारेण सम्मानितः । १९९४ तमे वर्षे अखिलभारतीयनेहरूयुवाकेन्द्रे मद्रासे भागं गृहीत्वा जिलाप्रशासनेन पुरस्कृतः १९९६ तमे वर्षे मानवमन्दिरनागपुरस्य कृते स्मितापाटिलस्मृतिपुरस्कारेण पुरस्कृतः २०१२ तमे वर्षे नाटककलाक्षेत्रे योगदानस्य कृते सः महाराष्ट्रसर्वकारेण कलादानपुरस्कारेण पुरस्कृतः ।