नानी-फ्लैट् वरिष्ठानां कृते अपि च विश्वविद्यालय-वयोवृद्धानां बालकानां कृते उत्तमः विकल्पः अस्ति ये गृहे एव निवसितुं शक्नुवन्ति परन्तु किञ्चित् गोपनीयतां स्वातन्त्र्यं च निर्वाहयन्ति, तथैव ये परिवाराः प्रियजनस्य अतिरिक्तं समर्थनं दातुम् इच्छन्ति।

"दादी-फ्लैट्-निर्माणं सुलभं कृत्वा परिवाराणां कृते यथा अनुकूलं भवति तथा जीवितुं अधिकं किफायती भविष्यति" इति कार्यवाहक-प्रधानमन्त्री विन्स्टन् पीटर्स् सोमवासरे अवदत् इति सिन्हुआ-समाचार-संस्थायाः समाचारः।

न्यूजीलैण्ड्-देशस्य चतुर्थांशाधिकाः गृहेषु येषां गृहस्य स्वामित्वं नास्ति, तेषां आयस्य ४० प्रतिशताधिकं भागं आवासार्थं व्यययति इति पीटर्स् अवदत्, उच्च-आवास-व्ययस्य प्रभावः माओरी-प्रशान्त-प्रशान्त-जनानाम्, अपि च विकलाङ्गानाम् अपि च... वरिष्ठाः।

भवनसहमतिव्यवस्थां सुव्यवस्थितं कर्तुं सर्वकारेण सोमवासरे एकं चर्चादस्तावेजं प्रकाशितं यत्र भवनकानूने संसाधनप्रबन्धनव्यवस्थायां च प्रस्तावितं परिवर्तनं कृत्वा ६० वर्गमीटर्पर्यन्तं ग्रानीफ्लैट् अथवा अन्येषां लघुसंरचनानां निर्माणं सुलभं भवति इति सः अवदत्।

"वयं राष्ट्रियपर्यावरणमानकं (NES) प्रस्तावयामः यत् सर्वेभ्यः परिषदेभ्यः संसाधनसहमतिं विना ग्रामीण-आवासीयक्षेत्रेषु स्थलेषु नानी-फ्लैट्-इत्यस्य अनुमतिः दातव्या इति आवश्यकम्" इति सः अवदत्, एनईएस-इत्यस्य अर्थः परिवर्तनं शीघ्रमेव प्रवर्तयितुं शक्यते इति च अवदत्

२०२५ तमस्य वर्षस्य मध्यभागात् विधायिकपरिवर्तनं भविष्यति इति अपेक्षा अस्ति ।