मौद्रिकनीतिसमित्याः अपेक्षा आसीत् यत् न्यूजीलैण्डस्य शीर्षकमहङ्गानि अस्मिन् वर्षे उत्तरार्धे १ तः ३ प्रतिशतं लक्ष्यपरिधिमध्ये पुनः आगमिष्यन्ति इति सिन्हुआ समाचारसंस्थायाः समाचारः।

प्रतिबन्धकमौद्रिकनीत्या उपभोक्तृमूल्यानां महङ्गानि महती न्यूनीकृतानि इति समितिः विज्ञप्तौ उक्तवती।

समितिः सहमतवती यत् मौद्रिकनीतिः प्रतिबन्धात्मका एव भवितुं प्रवृत्ता भविष्यति, यस्य विस्तारः कालान्तरेण महङ्गानि दबावानां अपेक्षितक्षयस्य अनुरूपं भवति।

ओसीआर न्यूजीलैण्ड्देशे ऋणस्य मूल्यं, आर्थिकक्रियाकलापस्य, महङ्गानि च स्तरं प्रभावितं करोति इति तत्र उक्तम्।

महङ्गायां न्यूनता आन्तरिकमूल्यनिर्धारणस्य दबावस्य क्षीणतां प्रतिबिम्बयति, तथैव न्यूजीलैण्ड्देशे आयातानां वस्तूनाम् सेवानां च महङ्गानि न्यूनानि भवन्ति इति वक्तव्ये उक्तम्।

श्रमविपण्यस्य दबावाः न्यूनाः अभवन्, येन फर्मैः सावधानतया नियुक्तिनिर्णयान्, श्रमस्य आपूर्तिः वर्धिता च प्रतिबिम्बिता अस्ति । व्यावसायिक उपभोक्तृनिवेशव्ययः निवेशस्य अभिप्रायः च सहितं आर्थिकक्रियाकलापस्य स्तरः प्रतिबन्धात्मकमौद्रिकस्थित्या सह सङ्गतः इति उक्तम्।

वर्तमानः अपेक्षितः च सर्वकारीयव्ययः अर्थव्यवस्थायां समग्रव्ययस्य निरोधं करिष्यति। परन्तु निजीव्ययस्य उपरि लम्बितकरकटाहस्य सकारात्मकः प्रभावः न्यूनः निश्चितः इति उक्तम्।