गृहविभागः अस्मिन् वर्षे स्वस्य विद्यमानस्य फ़िल्टर वैनस्य मध्ये यूके-आधारितस्य गैर-लाभकारी-सङ्गठनेन इन्टरनेट् वॉच फाउण्डेशन (IWF) द्वारा प्रदत्तां बालयौनशोषणसामग्रीम् आतिथ्यं कुर्वतां वेबसाइट्-स्थानानां नवीनतमसूचीं योजयिष्यति। वेल्डेन् अपि अवदत् ।

IWF फ़िल्टर प्रतिदिनं अद्यतनं भवति, मानवविश्लेषणस्य कृत्रिमबुद्धेः च उपयोगेन एतस्याः अवैधसामग्रीणां आतिथ्यं कर्तुं पुष्टानां जालपुटानां पहिचानं भवति इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

मन्त्री अवदत् यत्, "एतत् एकं प्रमुखं सोपानम् अस्ति यत् बालकाः दुर्व्यवहारस्य अभिलेखान् ऑनलाइन-रूपेण साझां कृत्वा पुनः आघातं न प्राप्नुवन्ति, तथैव न्यूजीलैण्ड्-देशस्य जनाः एतत् सामग्रीं द्रष्टुं न शक्नुवन्ति, यत्र बालकानां अनभिप्रेत-प्रवेशः अपि अस्ति। Is." न्यूजीलैण्ड्देशे कस्मिन् अपि दिने नाबालिकानां कृते अवरुद्धानां URL-सङ्ख्या प्रायः ७०० तः ३०,००० पर्यन्तं भवति ।

डिजिटलबालशोषणस्य फ़िल्टरः सम्प्रति न्यूजीलैण्ड्-देशे अपि च समोआ-टोङ्गा-देशेषु पूर्णतया कार्यं कुर्वन् अस्ति, तस्य विस्तारार्थं कुक्-द्वीपेषु कार्यं प्रचलति इति सः अवदत्, फ़िल्टरः बालकानां सहभागिता सहितं आपराधिकसामग्रीम् अवरुद्धयति इति च अवदत् अन्याः प्रौढसामग्रीः ये न्यूजीलैण्ड्देशे वैधानिकाः सन्ति, ते अवरुद्धाः न भविष्यन्ति।