नवीदिल्ली, अत्रत्याः न्यायालयेन २०१७ तमे वर्षे सप्तवर्षीयस्य बालिकायाः ​​बलात्कारस्य अपरस्य नाबालिगस्य उपरि व्यापकं यौनशोषणस्य च दोषी इति निर्णीतः यत् पीडितानां साक्ष्यं "स्पष्टम्", "विश्वसनीयम्", साक्षिभिः च समर्थितम् इति।

अपरसत्रन्यायाधीशः राजेशकुमारः २०१७ तमस्य वर्षस्य नवम्बर्-मासस्य ३ दिनाङ्के पहाड़गञ्जक्षेत्रे षड्-सप्तवर्षीययोः नाबालिगयोः बलात्कारस्य आरोपितस्य पुरुषस्य विरुद्धं प्रकरणस्य श्रवणं कुर्वन् आसीत्

तस्य पुरतः प्रमाणानि अवलोक्य न्यायालयेन उक्तं यत् अभियोजनपक्षेण तस्य विरुद्धं आरोपाः युक्तियुक्तसंशयात् परं सिद्धाः।

तत्र उक्तं यत् अभियुक्तः एकस्य नाबालिगस्य उपरि व्यापकं भेदकं यौनशोषणं बलात्कारं च कृतवान् तथापि सः विनयस्य आक्रोशं कृत्वा अन्यस्य पीडिते व्यापकं यौनशोषणं कृतवान्।

न्यायालयेन ५ सितम्बर् दिनाङ्कस्य निर्णये उक्तं यत् पीडितानां साक्ष्यं "स्पष्टं, युक्तं, विश्वसनीयं, विश्वसनीयं, सुसंगतं च" अस्ति, तदतिरिक्तं अन्येषां अभियोजनसाक्षिणां साक्ष्यैः, प्रकरणस्य परिस्थितिभिः च पुष्टिः कृता अस्ति

"अस्य न्यायालयस्य विचारणीयं मतं यत् अभियोजनपक्षः स्वस्य प्रकरणं यथोचितसंशयात् परं सिद्धं कृतवान् यत् अभियुक्तेन भारतीयदण्डसंहिता (IPC) धारा 376 (बलात्कार) तथा च धारा 6 (aggravated penetrative sexual assault) इत्यस्य अन्तर्गतं अपराधं कृतम् अस्ति यौनअपराधात् बालकानां रक्षणम् (POCSO) (सप्तवर्षीयस्य) पीडितस्य उपरि अधिनियमः पी.

"इदमपि यथोचितसंशयात् परं सिद्धं जातं यत् अभियुक्तेन (षड्वर्षाणां) POCSO-अधिनियमस्य धारा 354 ( महिलायाः उपरि आक्रमणं वा आपराधिकबलं वा) तथा च 10 (व्यापक-यौन-अत्याचारः) धारा-अन्तर्गतं अपराधं कृतम् अस्ति -पुराण ) शिकार M.

दण्डनिर्णयविषये तर्काः पश्चात् श्रूयते।