नवीदिल्ली [भारत], भारतस्य मुख्यन्यायाधीशः, डी.वाई.चन्द्रचूडः पुष्टिं कृतवान् यत् न्यायव्यवस्था न्यायपूर्णा समावेशी च भवितुमर्हति यतः सः न्यायालयस्य प्रकरणानाम् अभिमुखीकरणस्य अभिविन्यासस्य आधाररूपेण न्यायस्य समानतायाः च उपरि बलं दत्तवान्।

सीजेआई चन्द्रचूडः मंगलवासरे कर्करदूमा, शास्त्रीपार्क, रोहिणी (सेक्टर २६) इत्यत्र नवीनन्यायालयभवनानां शिलान्यासं कृतवान्।

अवसरे वदन् मुख्यन्यायाधीशः अवदत् यत्, "न्यायालयः अस्मान् स्मारयति यथा सर्वाणि भवनानि केवलं इष्टकाभिः कंक्रीटैः च निर्मिताः न सन्ति। ते आशायाः निर्मिताः सन्ति। अस्माकं पुरतः यत् किमपि प्रकरणं दाखिलं भवति तत् न्यायस्य तया आशायाः सह एव भवति।

"यदा वयं अस्माकं न्यायाधीशानां, वकिलानां, मुकदमानां च सुरक्षायां, सुलभतायां, आरामस्य च निवेशं कुर्मः। वयं केवलं कुशलव्यवस्थायाः अपेक्षया अधिकं निर्मामः। वयं न्यायपूर्णं समावेशी च व्यवस्थां कुर्मः" इति सः अजोडत्।

मुख्यन्यायाधीशः अवदत् यत् न्यायस्य समानतायाः च आधारशिला न्यायालयस्य प्रकरणानाम् अभिमुखीकरणस्य स्वरूपं निर्मातुम् अर्हति।

"अस्माकं कानूनी संवैधानिकव्यवस्था। मौलिकरूपेण न्यायस्य, स्वतन्त्रतायाः, समानतायाः, भ्रातृत्वस्य च गुणानाम् आधारेण अस्ति। अस्माकं जिलान्यायपालिका न्यायस्य, स्वतन्त्रतायाः, समानतायाः, भ्रातृत्वस्य च सुरक्षिततायै अग्रणी अस्ति" इति सः अवदत्।

सीजेआइ चन्द्रचूडे न्यायालयाः एतेषां गुणानाम् रक्षकाः इति प्रतिपादितवान्।

आधारशिलास्थापनस्य अवसरस्य महत्त्वं प्रकाशयन् मुख्यन्यायाधीशः अवदत् यत् कोणशिला अथवा आधारशिला भवनस्य प्रथमः शिला अस्ति यः निर्माणस्य क्रमे अन्येषां सर्वेषां इष्टकानां स्थापनस्य सन्दर्भबिन्दुः भवति।

"भवनस्य संरचना, अभिमुखीकरणं, दिशा च निर्धारयति। महत्त्वपूर्णानां दीर्घकालीनपरिणामानां विशेषता। येषां भवनानां साक्षी भवितुं वयं प्रतीक्षामहे, तेषां बहु किमपि प्रस्तावः अस्ति। प्रथमं, ते न्यायालयस्य एकस्य उपरि कार्यं कर्तुं क्षमतां विस्तारयिष्यन्ति दिल्ली-नगरस्य एनसीटी-मध्ये सर्वाधिकजनसंख्यायुक्तानि न्यायक्षेत्राणि ते प्रकरणानाम् पश्चात्तापं न्यूनीकरिष्यन्ति, सर्वेभ्यः हितधारकेभ्यः गरिमापूर्णं वातावरणं च प्रदास्यन्ति" इति सः अवदत्।

सः अपि अवदत् यत् एतानि भवनानि सन्ति ये नागरिकेभ्यः, दिल्लीनगरस्य निवासिनः, ततः परं च समर्पितानि सन्ति, ये न्यायस्य अन्वेषणार्थं आगमिष्यन्ति।

सी.जे.आइ.चन्द्रचूडः उच्चन्यायालयाय, दिल्ली-राष्ट्रीयराजधानीक्षेत्रस्य सर्वकाराय, वास्तुकाराय, रजिस्ट्री-सदस्यानां कृते च, ये दीर्घकालं यावत् परिश्रमं कृतवन्तः, परियोजनायाः सर्वेभ्यः च अभिनन्दनं कृतवान् |.

इस अवसर पर सर्वोच्च न्यायालयस्य न्यायाधीश सीमा कोहली, दिल्ली उपराज्यपाल वी के सक्सेना, दिल्ली मंत्री अतिशी, न्यायाधीश राजीव शकधेर, सुरेश कुमार कैट, मनोज कुमार ओहरी, मनोज जैन, धर्मेश शर्मा इत्यादयः उपस्थिताः आसन्।