नोएडा, नोएडा पुलिस गुरुवासरे आगामिनां ताजिया शोभायात्राणां पूर्वं सेक्टर 1 इत्यस्य मिश्रितजनसंख्याक्षेत्रेषु व्यापकं पदगस्तं कृत्वा जनान् विश्वासं कर्तुं वा गलतसूचनाः प्रसारयितुं वा चेतावनीम् अयच्छत्।

अपर डीसीपी मनीषकुमारमिश्रस्य नेतृत्वे पदगस्त्यदलः पुलिस आयुक्तलक्ष्मीसिंहस्य निर्देशस्य भागः इति आधिकारिकवक्तव्ये उक्तम्।

मुहर्रम-आचरणस्य भागः पारम्परिक-ताजिया-शोभायात्राः बृहत्-समागमाः सन्ति, तेषु शहीद-समाधि-प्रतिकृतीः वहन्तः शोककर्तारः चिह्निताः सन्ति

पुलिसेन उक्तं यत्, "एडीसीपी नोएडा मनीषकुमार मिश्रः पुलिसबलेन सह सेक्टर् १ इत्यस्य अधिकारक्षेत्रे मिश्रितजनसंख्यायुक्तेषु क्षेत्रेषु पदातिगस्तं कृतवान्। गस्तीयाने नोएडाक्षेत्रे ताजिया शोभायात्राणां कृते निर्दिष्टस्थानानां निरीक्षणं समावेशितम्।

पुलिसैः निवासिनः शान्तिपूर्वकं उत्सवं कर्तुं आग्रहः कृतः, भ्रामकसूचनाः प्रसारयितुं वा विश्वासयितुं वा परिहरन्तु।

वक्तव्ये उक्तं यत्, यातायातव्यवस्थां वर्धयितुं, संदिग्धवाहनानां जाँचार्थं बाधाः स्थापयितुं, वीथि-अपराधानां प्रभावीरूपेण निवारणाय च निर्देशाः निर्गताः।

तदतिरिक्तं पुलिस-एककानां निर्देशः दत्तः यत् सर्वाणि पीसीआर-पीआरवी-वाहनानि सक्रियरूपेण गस्तं कुर्वन्ति, संदिग्धव्यक्तिषु जाँचः सम्यक् करणीयः इति वक्तव्ये उक्तम्।