नोएडा, नूतनानां आपराधिककानूनानां विषये जागरूकतां जनयितुं स्थानीयविषयाणां सम्बोधनाय च नोएडापुलिसस्य अधिकारिणः गुरुवासरे अत्रत्यानां कतिपयानां ग्रामानां निवासिनः सह मिलित्वा हालस्य कानूनीपरिवर्तनस्य प्रभावस्य कार्यान्वयनस्य च विषये चर्चां कृतवन्तः।

नोएडा ग्रामनिवासी संघेन सह बैठकः सेक्टर १३२ रोहल्लापुरग्रामे अभवत्, यस्मिन् पुलिस सहायक आयुक्तः (नोएडा-१) प्रवीणकुमारसहिताः वरिष्ठपुलिसपदाधिकारिणः शाहपुर, गढ़ी, गेझा, चलेरातः निवासिनः सह संलग्नाः आसन् , अट्टा ग्रामाः च ।

भारतस्य आपराधिकन्यायव्यवस्थायां दूरगामी परिवर्तनं कृत्वा देशे जुलै-मासस्य प्रथमदिनाङ्के त्रयः नूतनाः आपराधिककानूनानि प्रवर्तन्ते स्म । ब्रिटिशयुगस्य भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता, भारतीयसाक्ष्यकानूनं च क्रमशः भारतीयन्यायसंहिता, भारतीयनगरिकसुरक्षसंहिता, भारतीयसाक्ष्याधिनियमं च स्थापितवन्तः

"ग्रामेषु निवासिनः सह सम्बद्धतायाः उद्देश्यं समुदायं नूतनानां कानूनानां विषये सूचयितुं तेषां चिन्तानां निवारणं च आसीत्" इति नोएडापुलिसः संवादस्य अनन्तरं विज्ञप्तौ अवदत्, यत् नूतनकायदानानां विषये जागरूकतां जनयितुं तस्य प्रचलति अभियानस्य भागः आसीत् .

"एसीपी सिंहः नूतनानां कानूनानां स्वरूपं व्याख्याय औपनिवेशिकयुगस्य दण्डात्मकपरिहाररूपेण कार्यं कर्तुं न अपितु न्यायप्रदानार्थं निर्मिताः इति बोधयति स्म। एते कानूनाः अद्यतनपरिस्थितिं विचार्य निर्मिताः सन्ति, वयं च जनसामान्येन सह चर्चां कुर्मः ," इति सः विज्ञप्तौ अवदत् ।

नोवरा अध्यक्षः रंजन तोमरः ग्रामीणसमुदायस्य समक्षं स्थापितानां चुनौतयः, विशेषतः ग्रामपञ्चायतव्यवस्थायाः अभावे प्रभावी सामुदायिकपुलिसीकरणस्य आवश्यकतां प्रकाशितवान्।

सः पुलिस-जनतायाः सहकार्यं वर्धयितुं प्रक्रियां स्थापयितुं महत्त्वं बोधितवान् ।

"समुदाये कोऽपि जिलाप्रशासनस्य उन्नयनार्थं सहायतां कर्तुं शक्नोति इति निर्धारयितुं व्यवस्था स्थापनीयम्" इति तोमरः प्रतिपादितवान् ।

समागमस्य कालखण्डे नोएडा प्राधिकरणात् ग्रामीणनिवासिनः भेदभावस्य विषयाः, किरायेदार-गृहस्वामी-विवादाः, कोविड-उत्तर-सामुदायिक-पुलिस-नीतेः आवश्यकता च विषयान् अपि नोवरा-संस्थायाः सम्बोधनं कृतम्

एसीपी सिंहः मुद्देषु निरीक्षणार्थं ग्रामस्य गणमान्यजनाः सहितस्य व्हाट्सएप्पसमूहस्य निर्माणस्य आश्वासनं दत्तवान् तथा च महिलासशक्तिकरणस्य, डिजिटलस्वयंसेविकानां निर्माणस्य, ऑनलाइन-धोखाधड़ी-मोबाईल-स्नैचिंग्-सम्बोधनस्य च उपक्रमेषु चर्चां कृतवान्।