काठमाण्डू [नेपाल], कूटनीतिकसद्भावनायाः इशारे नेपालस्य विदेशमन्त्री नारायणकाजीश्रेष्ठः मंगलवासरे प्रधानमन्त्री नरेन्द्रमोदीमन्त्रिमण्डले विदेशमन्त्रीरूपेण पुनः नियुक्तिविषये एस जयशंकरं प्रति अभिनन्दनं कृतवान्।

भविष्यस्य सहकार्यस्य आशावादं प्रकटयन् श्रेष्ठा नवीदिल्ली-काठमाण्डूयोः उष्ण-घनिष्ठ-मैत्रीं पोषयितुं सुदृढं च कर्तुं महत्त्वं बोधितवती।

सः जयशङ्करेण सह निकटतया कार्यं कर्तुं उत्सुकतां प्रकटितवान् यत् द्वयोः समीपस्थराष्ट्रयोः द्विपक्षीयसम्बन्धस्य अधिकविस्तारः सुदृढीकरणं च कर्तुं शक्नोति।

"भारतस्य विदेशमन्त्रीरूपेण पुनर्नियुक्त्यर्थं डॉ एस जयशंकरस्य हार्दिकं अभिनन्दनम्। नेपालभारतयोः उष्णं निकटं च मैत्रीं अधिकं विस्तारयितुं सुदृढं च कर्तुं भवतां सह निकटतया कार्यं कर्तुं उत्सुकाः सन्ति। कार्यालयस्य सफलकार्यकालस्य कामना अस्ति।" सामाजिकमाध्यममञ्चे पोस्ट् कुर्वन्तु X.

प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य द्वितीयकार्यकालस्य कालखण्डे भारतस्य कूटनीतिकरणनीतयः मार्गदर्शनं कृतवान् भाजपाप्रमुखः व्यक्तिः जयशंकरः अद्य दक्षिणखण्डे स्थिते विदेशमन्त्रालये विदेशमन्त्रीरूपेण स्वस्य उत्तरदायित्वं पुनः स्वीकृतवान्।

अद्य प्रभारं स्वीकृत्य ६९ वर्षीयः मन्त्री पीएम मोदी इत्यस्मै उत्तरदायित्वं न्यस्तं कृत्वा धन्यवादं दत्तवान्।

जयशंकरः सामाजिकमाध्यममञ्चे X इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत्, "विदेशमन्त्रीरूपेण प्रभारं स्वीकृतवान्। पीएम नरेन्द्रमोदी इत्यस्मै धन्यवादः यत् सः मम कृते एतत् दायित्वं नियुक्तवान्।"

जयशंकरः ७१ सदस्यानां मन्त्रिपरिषदेषु अन्यतमः आसीत् येषु ९ जून दिनाङ्के प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन सह शपथग्रहणं कृतम्।

राष्ट्रपतिभवनस्य अग्रप्राङ्गणे आयोजिते शपथग्रहणसमारोहे नेपालीप्रधानमन्त्री पुष्पकमलदहाल ‘प्रचण्ड’ अपि उपस्थितः आसीत् ।

रविवासरे सायं राष्ट्रपतिभवने आयोजितस्य शपथग्रहणसमारोहस्य अनन्तरं दाहालः पीएम मोदी इत्यनेन सह संक्षिप्तं समागमं कृतवान्।

समागमे दाहालः पीएम मोदी इत्यस्मै अभिनन्दनं कृत्वा द्वयोः देशयोः दीर्घकालीनमैत्रीयाः प्रक्षेपवक्रतायाः विषये स्वस्य आशावादं प्रकटितवान्।