नवीदिल्ली [भारत], भारतं, बाङ्गलादेशः च शनिवासरे स्वस्य विद्युत्-ऊर्जा-सहकार्यस्य विस्तारं निरन्तरं कर्तुं सहमताः अभवन् तथा च एकत्र अन्तर्क्षेत्रीय-विद्युत्-व्यापारस्य विकासं कर्तुं सहमताः, यत्र भारते, नेपाल-भूटान-देशयोः स्वच्छ-ऊर्जा-परियोजनाभ्यः उत्पन्न-प्रतिस्पर्धात्मक-मूल्येन विद्युत्-व्यापारस्य विकासः अपि अस्ति भारतीय विद्युत जाल।

शेखहसीना इत्यस्य भारतयात्रायाः समये संपर्कः, वाणिज्यम्, विद्युत्क्षेत्रं च समाविष्टाः महत्त्वपूर्णाः सम्झौताः हस्ताक्षरिताः।

भारतीयजालद्वारा नेपालतः बाङ्गलादेशं प्रति ४० मेगावाट् विद्युत् निर्यातस्य आरम्भस्य विषये घोषणा कृता ।

शनिवासरे द्विपक्षीयसमागमं कृत्वा प्रधानमन्त्रिणा नरेन्द्रमोदी तस्य बाङ्गलादेशस्य समकक्षः शेखहसीना च द्वयोः प्रतिवेशिनः, संपर्कस्य, वाणिज्यस्य, सहकार्यस्य च चालितस्य सम्पूर्णस्य क्षेत्रस्य च शान्तिं, समृद्धिं, विकासं च कर्तुं स्वस्य साझीकृतदृष्टिः प्रकटितवन्तौ।

उपक्षेत्रीयसंपर्कपरिकल्पनानां भागत्वेन भारतं रेलजालद्वारा बाङ्गलादेशस्य मालस्य नेपालं भूटानदेशं च गमनाय पारगमनसुविधानां विस्तारं करिष्यति।

"उपक्षेत्रीयसंपर्कस्य प्रवर्धनार्थं बीबीआईएन मोटरवाहनसम्झौतेः शीघ्रं परिचालनाय प्रतिबद्धाः स्मः। अस्मिन् सन्दर्भे रेलवेसंपर्कस्य विषये नूतनस्य एमओयू इत्यस्य स्वागतं कुर्मः तथा च गेडे-दर्शनातः चिलाहाटी-द्वारा माल-रेलसेवा आरभ्यत इति निर्णयस्य स्वागतं कुर्मः। भारत-भूटान-सीमायां दलगांव-रेलशिरः (यथा यदा च कार्यान्वितं भवति) मार्गेण हसिमारापर्यन्तं हल्दीबारी-पर्यन्तं” इति दृष्टिदस्तावेजे उक्तम् ।

"वयं स्वस्य शक्ति-ऊर्जा-सहकार्यस्य विस्तारं निरन्तरं करिष्यामः तथा च भारतीयविद्युत्जालद्वारा भारते, नेपाले, भूटानदेशे च स्वच्छ ऊर्जापरियोजनाभ्यः प्रतिस्पर्धात्मकमूल्येन उत्पद्यमानं विद्युत्-अन्तर्क्षेत्रीय-विद्युत्-व्यापारं च मिलित्वा विकसितं करिष्यामः। एतदर्थं वयं करिष्यामः उपयुक्तभारतीयवित्तीयसहाय्येन कटिहार-पार्बतीपुर-बोरनगरयोः मध्ये ७६५ केवी उच्चक्षमतायुक्तस्य अन्तरसंयोजनस्य निर्माणं शीघ्रं कर्तुं, अस्माकं ग्रिड्-संपर्कस्य लंगररूपेण कार्यं कर्तुं" इति अत्र अजोडत्।

भारतं चिकित्सायै आगच्छन्तः बाङ्गलादेशीयानां कृते भारतं ई-चिकित्सा-वीजा-सुविधां आरभेत।

भारतेन देशस्य वायव्यक्षेत्रे जनानां सेवासुलभतायै बाङ्गलादेशस्य रंगपुरनगरे नूतनं वाणिज्यदूतावासं उद्घाटयितुं अपि निर्णयः कृतः ।

समीपस्थयोः देशयोः भारतीयरूप्यकाणां व्यापारः आरब्धः अस्ति ।

बाङ्गलादेशस्य पीएम-भ्रमणकाले द्वयोः देशयोः १० समझौताज्ञापनपत्रेषु (MoU) अथवा दृष्टिदस्तावेजेषु हस्ताक्षरं कृत्वा अनेकाः घोषणाः कृताः ।

मोदी ३.० सर्वकारस्य निर्माणानन्तरं भारतस्य राज्ययात्रायां प्रथमः नेता पीएम शेखहसीना अस्ति । सा अस्मिन् मासे प्रारम्भे एव पीएम मोदी इत्यस्य शपथग्रहणसमारोहे भागं ग्रहीतुं भारतं गतवती आसीत् ।