मुम्बई (महाराष्ट्र) [भारत], मुम्बईनगरस्य एकः विशेषः पीएमएलए न्यायालयः अवदत् यत् पलायिताः भारतीयव्यापारिणः नीरवमोदी, विजय माल्या, मेहुल चोक्सी च देशात् पलायिताः यतः अन्वेषणसंस्थाः तान् समुचितसमये गृहीतुं असफलाः अभवन्।

न्यायालयेन एतानि अवलोकनानि पीएमएलए-प्रकरणेन दाखिलस्य आवेदनस्य श्रवणं कुर्वन् व्योमशशाहस्य आरोपः कृतः यत् सः प्रवर्तननिदेशालयेन (ईडी) अन्वेषणं कृते प्रकरणे स्वस्य जमानतशर्तौ संशोधनं कृतवान् इति।

२९ मे दिनाङ्कस्य आदेशे विशेषपीएमएलए न्यायाधीशः एम.जी.देशपाण्डे इत्यनेन अवलोकितं यत्, "एल.एस.पी.पी.महोदयः सुनीलगोन्सालवेस् महोदयः प्रचण्डतया तर्कयति यत् यदि एतादृशस्य आवेदनस्य अनुमतिः भवति तर्हि नीरवमोदी, विजय माल्या, मेहुल चोक्षी इत्यादयः परिस्थितिः जनयिष्यति" इति। मया विचारपूर्वकं एतत् तर्कं परीक्ष्य एतत् ज्ञातव्यं यत् एते सर्वे जनाः सम्बन्धित-अनुसन्धान-संस्थानां यथासमये न गृहीतुं असफलतायाः कारणात् पलायिताः इति

विशेषपीएमएलए न्यायालयेन शाहस्य आवेदनस्य अनुमतिः दत्ता, यद्यपि ईडी इत्यनेन तस्य विरोधः कृतः यत् न्यायालयः पर्याप्तं कृपां कृतवान् यत् सः नियमशर्तैः समये समये विदेशयात्रायाः अनुमतिं दत्तवान्।

ततः परं ईडी इत्यनेन आवेदनं अङ्गीकृत्य उक्तं यत् यदि आवेदनस्य अनुमतिः भवति तर्हि आवेदकः न्यायक्षेत्रात् दूरं पलायनं कर्तुं शक्नोति, न्यायाधीशस्य समये तं उपलब्धं न कृत्वा अधिकं गोपनं कर्तुं शक्नोति। प्रमाणेषु छेदनस्य सम्भावना अस्ति इति अन्वेषणसंस्थायाः न्यायालये प्रस्तुतम्।

तर्कानाम् अनुसरणं कृत्वा न्यायालयेन अवलोकितं यत् पूर्वबहुषु आदेशेषु अयं न्यायालयः साहसेन अवलोकितवान्, संज्ञानं च गृहीतवान् यत् यदा ते असफलाः अभवन्, अर्थात् धारा अन्तर्गतं अभियुक्तानां गृहीतुं न्यायालयस्य माध्यमेन स्वकार्यं कथं कर्तुं प्रयतते १९ पीएमएल अधिनियमं कृत्वा समुचितसमये तथैव न कर्तुं स्वस्य असफलतां परिधाय।

"एतत् केवलं यतोहि ईडी एव एतादृशं व्यक्तिं विदेशयात्रा, प्रमाणेषु छेड़छाड़ं बाधकं च, उड्डयनस्य जोखिमं, पीओसी इत्यनेन सह व्यवहारस्य आशङ्का तथा उक्तप्रक्रियायाः सहायता इत्यादीनां किमपि आशङ्कां विना स्कॉट्-फ्री भवितुं अनुमतिं ददाति परन्तु तदर्थम् प्रथमवारं यदा एतादृशः व्यक्तिः न्यायालयस्य समक्षं उपस्थितः भवति तदा एतादृशाः सर्वे विवादाः आक्षेपाः च आश्चर्यजनकरूपेण न्यायालयस्य समक्षं सस्यन्ति अतः, अयं न्यायालयः बहुवारं दृढं स्थापनं कृतवान् यत्, न्यायालयः तत् कर्तुं न शक्नोति यत् ईडी मूलतः कर्तुं असफलः अभवत्," इति न्यायालयेन अवलोकितम् शाहस्य याचनां श्रुत्वा।

मेहुल् चोक्सी पलायितः भारतीयव्यापारी अस्ति, सः सम्प्रति एण्टिगुआ-बार्बुडा-नगरयोः निवसति, यत्र सः नागरिकतां धारयति । पञ्जाब-राष्ट्रीयबैङ्क-घोटाले भारतीय-अधिकारिभिः सह चोक्सी-भ्रातृभिः सह चोक्सी-इत्येतत् वांछितम् अस्ति, यत्र आरोपः अस्ति यत् चोक्सी-मोदी-युगलेन बैंके १४,००० कोटिरूप्यकाधिकं धोखाधड़ी कृता।

कथ्यते यत् पीएनबी इत्यनेन २०१८ तमस्य वर्षस्य जनवरी-मासस्य २५ दिनाङ्के एतत् घोटालं ज्ञातम्, ततः २९ जनवरी दिनाङ्के भारतीय-रिजर्वबैङ्क् (आरबीआइ) इत्यस्मै धोखाधड़ी-प्रतिवेदनं प्रदत्तम्, तदनन्तरं भारते आपराधिक-षड्यंत्रस्य अपराधिनः वांछितस्य चोक्सी-विरुद्धं गिरफ्तारी-पत्रं जारीकृतम् विश्वासभङ्गः, वञ्चना, अनैष्ठिकता च, यथा सम्पत्तिप्रदानं, भ्रष्टाचारः, धनशोधनं च ।

चोक्सी २०१८ तमस्य वर्षस्य जनवरीमासे एण्टिगुआ-बार्बुडा-देशयोः पलायनं कृतवान्, पीएनबी-घोटालस्य उद्घाटनात् कतिपयान् दिनानि पूर्वमेव ।

पलायितः नीरवमोदी सम्प्रति यूके-नगरस्य कारागारे अस्ति, प्रत्यर्पणस्य प्रतीक्षां कुर्वन् अस्ति । ततः विदेशमन्त्रालयेन नीरवमोदी-मेहुलचोक्सी-योः पासपोर्ट्-निलम्बनं कृतम् आसीत् ।

९,००० कोटिरूप्यकाणां अधिकस्य बैंकऋणस्य डिफॉल्ट्-प्रकरणे आरोपितः अन्यः पलायितः मद्य-बैरोन् विजय-माल्या यूके-देशे अस्ति ।