“सः असहायः, दुर्बलः, असमर्थः मुख्यमन्त्री च अस्ति । तस्य अधिकारस्य अभावः अस्ति, वर्धमानं अपराधं, भ्रष्टाचारं, प्रवासं च निवारयितुं न शक्नोति । राज्ये प्रशासनिक अराजकता वर्तते। एकः अपि कर्मचारी वा अधिकारी वा मुख्यमन्त्रिणः वचनं न शृणोति” इति एलओपी अवदत्।

नीतीशकुमारेन पटनानगरे जेपीगङ्गामार्गपरियोजनायाः अभियंतायाः पादौ स्पर्शं कर्तुं प्रस्तावः दत्तः ततः परं मुख्यमन्त्रीविरुद्धं एलओपी-पक्षस्य आक्रमणम् अभवत्।

मुख्यमन्त्री जेपी गङ्गामार्गस्य तृतीयचरणस्य उद्घाटनं कृतवान् तथा च आयोजनस्य समये परियोजनायाः समाप्तेः विलम्बं कृत्वा अप्रसन्नतां प्रकटयित्वा कार्यं शीघ्रं सम्पादयितुं अधिकारिणां पादौ धारयितुं प्रस्तावम् अयच्छत्।

यदा सः पादं धारयितुं एकस्य अभियंतायाः प्रति अगच्छत् तदा मार्गनिर्माणविभागस्य अतिरिक्तमुख्यसचिवः प्रत्ययमृतः सहितः अधिकारिणः तं निवारितवन्तः।

नीतीशकुमारः एतादृशं इशारं प्रथमवारं न कृतवान्। पूर्वस्मिन् एकस्मिन् कार्यक्रमे सः कार्यस्य त्वरिततायै IAS-अधिकारिणः पुरतः हस्तौ संयोजितवान् ।

जेपी गंगामार्गस्य नवउद्घाटितचरणेन यात्रिकाः दीघातः पटनाघाटपर्यन्तं १७ कि.मी.

दीघातः पटना मेडिकल कॉलेज् एण्ड् हॉस्पिटल (पीएमसीएच) यावत् प्रथमचरणस्य जेपी गंगामार्गस्य प्रथमचरणं २०२२ तमस्य वर्षस्य जूनमासस्य २४ दिनाङ्के कार्यान्वितम् अभवत् ।द्वितीयः चरणः पीएमसीएचतः गायघाटपर्यन्तं २०२३ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के यात्रिकाणां कृते उद्घाटितः ।कुलदीर्घता दीघातः दीदरगञ्जपर्यन्तं मार्गस्य २०.५ कि.मी., शेषे ३.५ कि.मी.

मुख्यमन्त्री निर्माणकम्पनीं दीदरगञ्जपर्यन्तं अवशिष्टां परियोजनां आगामिवर्षपर्यन्तं सम्पन्नं कर्तुं निर्देशं दत्तवान्।