गुवाहाटी (असम) [भारत], असम-देशे रोङ्गली-महोत्सवस्य अष्टमः संस्करणः २१ जूनतः २३ पर्यन्तं गुवाहाटी-नगरस्य खानापारा-क्रीडाङ्गणे भविष्यति ।

आयोजकानाम् अनुसारं रोङ्गाली इति मञ्चः अस्ति यस्य उद्देश्यं असमं निवेशस्य, पर्यटनस्य, व्यापारस्य च आदर्शगन्तव्यस्थानत्वेन प्रदर्शयितुं राज्ये सामञ्जस्यं च प्रवर्धयितुं वर्तते। असमतः उत्पादानाम् एकः विशालः प्रदर्शनः प्रमुखः आकर्षणः भविष्यति।

रोङ्गाली असमस्य जनजातीनां समुदायानाञ्च विशालं कैनवासं प्रदर्शयिष्यति यत्र तेषां जीवनपद्धतिः, संस्कृतिः च प्रदर्श्यते। रोङ्गाली सृजनशीलतायाः मञ्चः अस्ति, ईशानभारतस्य लोकप्रियः संगीतमहोत्सवः रोङ्गाली फैशन वीकेण्ड् इति कलायाः विशालः प्रदर्शनः अस्ति ।

आयोजकः श्यामकानुमहन्ता अवदत्, "रोङ्गाली २१-२३ जूनपर्यन्तं भविष्यति। रोङ्गली २०१५ तमे वर्षे आरब्धा। अयं असमस्य बृहत्तमः संगठितः उत्सवः अभवत्। सर्वत्र वयं असमस्य समुदायानाम्, जनजातीनां प्रदर्शनं कुर्मः। एषः सृजनशीलतायाः मञ्चः अस्ति। एषः मञ्चः अस्ति।" for entrepreneurship असमस्य उत्पादानाम् प्रदर्शनम्।

रोङ्गाली संगीतपुरस्कारेण असमस्य केचन उत्कृष्टाः संगीतप्रतिभाः अभिनन्दिताः भविष्यन्ति, असमस्य उद्यमशीलतासंस्कृतेः प्रोत्साहनार्थं रोङ्गाली उद्यमिता पुरस्कारस्य आरम्भः भवति।

महन्ता अग्रे अवदत्, "रोङ्गाली पूर्वोत्तरभारतस्य बृहत्तमं संगीतमहोत्सवम् आनयति यत्र शीर्षस्थसङ्गीतकाराः असमियागायकैः सह प्रदर्शनं कुर्वन्ति। पूर्वोत्तरस्य कृते एतत् बृहत्तमं फैशनमञ्चम् अस्ति। १६ डिजाइनरः असमस्य हस्तकरघा डिजाइनं प्रदर्शयिष्यन्ति। ३०० जनाः स्वकलाकृतीनां प्रदर्शनं करिष्यन्ति।" ।