लखनऊ, उत्तरप्रदेशं एकखरबडॉलरस्य अर्थव्यवस्थां कर्तुं उत्तरप्रदेशसर्वकारेण मंगलवासरे उत्तरप्रदेशस्य नोडलनिवेशक्षेत्रस्य विनिर्माण(निर्माण)क्षेत्रविधेयकस्य (NIRMAN)-2024 इत्यस्य मसौदा पारितः।

विशेषनिवेशक्षेत्रं (SIR) कर्तुं विधेयकस्य एषः मसौदाः मुख्यमन्त्री योगी आदित्यनाथस्य अध्यक्षतायां लोकभवने आयोजिते मन्त्रिमण्डलसभायां अनुमोदितः इति एकः वरिष्ठः अधिकारी अवदत्।

एतेन माध्यमेन देशस्य विश्वस्य च बृहत् निवेशकाः यूपी-देशे निवेशं कर्तुं आकृष्टाः भवितुम् अर्हन्ति इति सः अवदत्।

अधिकारी इदमपि अवदत् यत् विधेयकस्य मसौदानुसारं यूपी-देशे न्यूनातिन्यूनं चत्वारि एतादृशानि एसआईआर-संस्थानि निर्मिताः भविष्यन्ति, ये राज्यस्य चतुर्षु भौगोलिकक्षेत्रेषु भविष्यन्ति। सः अवदत् यत् राज्ये प्रायः २० सहस्रैकर् भूमिबैङ्कः उपलब्धः अस्ति।

सः अवदत् यत् विधेयकस्य अनुसारं यूपी-नगरे न्यूनातिन्यूनं चत्वारि एतादृशाः एसआईआर-संस्थाः निर्मिताः भविष्यन्ति, ये राज्यस्य चतुर्षु भौगोलिकक्षेत्रेषु भविष्यन्ति।

सर्वकारस्य एषः निर्णयः व्यापारस्य सुगमतां प्रवर्धयिष्यति। एतेन सह आर्थिकविकासः गतिं प्राप्स्यति, सामान्यजनाः नूतनाः रोजगारस्य अवसराः प्राप्नुयुः इति सः अवदत्।

अधिकारी अवदत् यत् सम्प्रति गुजरात, राजस्थान, कर्नाटक इत्यादिषु राज्येषु त्रयेषु राज्येषु एतादृशः अधिनियमः प्रचलति। एवं प्रकारेण यूपी चतुर्थं राज्यं भविष्यति यत् एतादृशं कानूनम् अङ्गीकुर्वति।

सः अवदत् यत् एसआईआर प्रमुखनिवेशक्षेत्राणि सन्ति यत्र क्लस्टरविकासः भवति तथा च राज्यसर्वकारे अन्यविभागेषु वा निहितशक्तिः प्राधिकरणस्तरस्य विकेन्द्रीकृता भवति।

अधिकारी अवदत् यत् राज्यसर्वकारस्य एतादृशं कानूनम् निर्मातुं उद्देश्यं बृहत् निवेशक्षेत्राणां निर्माणं कृत्वा तेषां कानूनी रक्षणं प्रदातुं वर्तते।

सः अवदत् यत् यूपी-संस्थायाः निर्धारितस्य लक्ष्यस्य कृते एकखरब-डॉलर-अर्थव्यवस्था भवितुं राज्येन बृहत् निवेशक्षेत्राणि निर्मातव्यानि इति आवश्यकम्। सः अवदत् यत् अधुना राज्येन अस्मिन् अधिनियमे निवेशार्थं भूमिस्य न्यूनतमसीमा न निर्धारिता।

परन्तु यथा यूपी इत्यनेन बुण्डेलखण्ड औद्योगिकविकासप्राधिकरणं स्थापितं, यस्य कृते ५,००० हेक्टेर् क्षेत्रं स्थापितं, तथैव एस.आइ.आर.मध्ये विशालं क्षेत्रं स्थापितं भविष्यति इति सः अवदत्।

राज्ये औद्योगिकनिवेशस्य अनुकूलवातावरणं प्रवर्धयितुं भारतव्यापारप्रवर्धनसङ्गठनस्य (ITPO) सूक्ष्मलघुमध्यमउद्यमानां (MSME) च मध्ये सहमतिपत्रे हस्ताक्षरस्य प्रस्तावः अपि मन्त्रिमण्डले अनुमोदितः।

संसदीयमन्त्री सुरेशखन्ना उक्तवान् यत् दिल्लीनगरे भारतमण्डपमस्य पङ्क्तौ लखनऊ-वाराणसी-नगरयोः एकं विशालं सम्मेलन-केन्द्रं वा बहुउद्देशीय-भवनं वा निर्मितं भविष्यति यत्र एमएसएमई-सम्बद्धाः जनाः स्व-उत्पादानाम् प्रदर्शनं कर्तुं शक्नुवन्ति |.

"एतेन माध्यमेन न केवलं औद्योगिकनिवेशस्य प्रचारः भविष्यति, अपितु एमएसएमई-सम्बद्धाः जनाः अपि प्रोत्साहनं प्राप्नुयुः। एतेन राज्ये एमएसएमई-उत्पादनं महतीं प्रवर्धनं प्राप्स्यति" इति खन्ना अवदत्।

दिल्लीनगरस्य भारतमण्डपम् इत्यत्र राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरस्य व्यापारमेलाः निरन्तरं आयोज्यन्ते । अधुना यूपी-देशे अपि एतादृशाः आयोजनाः सम्भवाः भविष्यन्ति इति सः अवदत्।

सर्वोच्चन्यायालयस्य आदेशानुसारं २०२३ तमे वर्षे सेवातः निष्कासितानां २२०० शिक्षकाणां अस्थायीरूपेण गैरसरकारीसहायकमाध्यमिकविद्यालयेषु मानदेयरूपेण नियुक्तिः करणीयः इति प्रस्तावः अपि यूपीमन्त्रिमण्डलेन अनुमोदितः अस्ति।

खन्ना उक्तवान् यत् गैरसरकारीसहायकमाध्यमिकविद्यालयेषु शिक्षकपदानि रिक्तानि सन्ति, येन शिक्षणकार्यं प्रभावितं भवति।

"एतादृशे परिस्थितौ शैक्षणिककार्यं सुचारुरूपेण संचालितुं २०२३ तमे वर्षे सर्वोच्चन्यायालयस्य आदेशेन सेवातः मुक्ताः २२०० तः अधिकाः शिक्षकाः २५,०००-३०,००० रुप्यकाणां अस्थायी मानदण्डेन पुनः नियुक्तेः अवसरं प्राप्नुवन्ति। शिक्षकाः ये... ९, १० कक्षायां पाठयिष्यन्ति, तेषां कृते २५,००० रूप्यकाणि, ये ११, १२ कक्षायां च पाठयिष्यन्ति तेषां कृते ३०,००० रूप्यकाणि दत्तानि भविष्यन्ति" इति सः अजोडत्।