नलबारी (असम), असमस्य नलबारीमण्डले निर्वाचनकर्तव्ये कथिता लापरवाही इति कारणेन एकः सर्कल-अधिकारिणः निलम्बितः इति शुक्रवासरे आधिकारिकः आदेशः साई।

पश्चिम नलबारी राजस्ववृत्तस्य अधिकारी अर्पणा सरमाहं १५ मेतः प्रभावेण निलम्बितम्।

राजस्वस्य मुख्यसचिवः ज्ञानेन्द्र डी त्रिपाठी इत्यनेन हस्ताक्षरिते निलम्बन-आदेशे उक्तं यत् सरमहस्य विरुद्धं कार्यवाही तस्याः “निर्वाचनकर्तव्यानां परित्यागस्य सूचनां दत्तस्य, अवज्ञायाः, विघटनकारी व्यवहारस्य, लोकसभानिर्वाचनसम्बद्धानां कार्याणां च सर्वथा लापरवाही” इति कारणेन अभवत्

मुख्यनिर्वाचनपदाधिकारिणा असम इत्यनेन सूचितं यत् निर्वाचनआयोगेन सरमां निलम्बनं कर्तुं निर्देशः दत्तः।

आयोगेन अस्य अधिकारीविरुद्धं विभागीयकार्यवाही आरभ्यत इति अपि अनुशंसितम् अस्ति।

"निलम्बनकालस्य कालखण्डे सुश्री अर्पणा सरमाहस्य मुख्यालयः एएलआरएसस्य मुख्यालयः भूअभिलेखसर्वक्षणनिदेशकस्य कार्यालये राजानगरे रूपनगरगुवाहाटीयां भविष्यति... तथा च नियमानाम् अन्तर्गतं स्वीकार्यरूपेण जीवनयापनभत्तादानं भविष्यति इति आदेशे अपि उक्तम् .