नवीनतमं जब्धं सोमवासरे प्रातः ११ वादनस्य समीपे अभवत् यदा १४ बटालियनस्य सैनिकाः बाङ्गलादेशात् प्रत्यागच्छन्त्याः रिक्तभारतीयवाहने सुवर्णस्य तस्करीयाः शङ्कायाः ​​प्रयासस्य विषये गुप्तचरसूचनाः प्राप्तवन्तः। एकीकृतजाँचपोस्ट् (ICP) पेट्रापोल् इत्यत्र वाहनं अवरुद्धं तथा चालकस्य केबिनतः सुवर्णबिस्कुटद्वयं पुनः प्राप्तम्। चालकः भारतस्य पश्चिमबङ्गस्य भाशनपोटाग्रामस्य राजुद्दी मोण्डल् इति ज्ञातः अस्ति।

मोण्डल् इत्यनेन उक्तं यत् सः भारतात् निर्यातस्य मालवाहकेन सह एप्रिल-मासस्य ६ दिनाङ्के बाङ्गलादेशं प्रति वाहनं कृतवान् । रिक्तं ट्रकं गृहीत्वा गच्छन् बाङ्गलादेशस्य बेनापोल् इत्यत्र एकेन रोनी मोण्डल् इत्यनेन गोलबिस्कुटद्वयं दत्तम् । भारतपक्षे पार्किङ्गस्थाने कस्मैचित् व्यक्तिं प्रति सुवर्णं समर्प्य चालकः द्विसहस्ररूप्यकाणि प्राप्तुं अर्हति स्म । सः सुवर्णेन सह सीमाशुल्कविभागाय ख बीएसएफ-सङ्घस्य हस्ते समर्पितः अस्ति ।

“शनिवासरे अन्यस्मात् तस्करात् ICP Petrapole इत्यस्मात् BSF इत्यनेन चत्वारि सुवर्णबिस्कुटाः जप्ताः। ४६६.६३ ग्रामभारयुक्तस्य सुवर्णस्य मूल्यं ३२,९६,७४१ रुप्यकाणि आसीत् । थ तस्करस्य पहिचानः बाङ्गलादेशस्य मुन्शीगञ्जस्य हृदययोयः इति अभवत्। सः कथितं यत् बाङ्गलादेशे ४० लक्षं बाङ्गलादेशीय-ताका (भारतीयमुद्रायां प्रायः ३०.४१ लक्षरूप्यकाणि) मूल्येन सुवर्णं क्रीतवान्, कोलकातानगरस्य सुड्डर-वीथि-समीपे एकस्मिन् हॉटे कस्मैचित् समर्पयितुं च आसीत्” इति ए के आर्यः, डी.आइ.जी., प्रवक्ता च, बी.एस.एफ.( दक्षिण बंगाल सीमा)।

“रविवासरे एतत् प्रायः पुनरावृत्तिः आसीत् यदा बाङ्गलादेशीयनागरिकस्य मो. तस्करः दावान् अकरोत् यत् न्यू मार्केट् i कोलकाता (पेट्रापोल्-नगरात् प्रायः ८० कि.मी. दूरे) इत्यत्र कस्मैचित् सुवर्णं समर्प्य सः ४,००० रुप्यकाणि न प्राप्नोति। अस्माकं सैनिकैः एतादृशान् अपराधान् विफलं कर्तुं प्रयत्नस्य अहं प्रशंसयामि। अहम् अपि जनान् आग्रहं करोमि यत् ते एतादृशानां अपराधानां विरुद्धं बहिः आगच्छन्तु wher दरिद्राः ग्रामिणः छायायां तिष्ठन्तः वास्तविकैः राजापिनैः फसन्ति इति आर्यः अजोडत्।