हैदराबाद, एआईएमआईएम अध्यक्ष असदुद्दीन ओवैसी गुरुवासरे आरोपितवान् यत् 1 जुलैतः प्रवर्तमानाः त्रयः नवीनाः आपराधिककानूनाः अधुना निर्धनानाम्, दुर्बलवर्गस्य, मुसलमानानां, आदिवासीनां, दलितानां च विरुद्धं अधिकं प्रयुक्ताः भविष्यन्ति।

अत्र संगोष्ठ्यां सम्बोधयन् ओवैसी इत्यनेन दावितं यत् भारतीयन्यायसंहिता (बीएनएस), भारतीयनगरिकसुरक्षसंहिता (बीएनएसएस) तथा भारतीयसाक्ष्याधिनियमः (बीएसए) इति त्रयः नवीनाः आपराधिककानूनानि सामान्यजनानाम् अधिकारान् न्यूनीकरिष्यन्ति, पुलिसाय व्यापकशक्तिं च दास्यन्ति (कस्यापि विरुद्धं कार्यवाही कर्तुं)।

हैदराबादस्य सांसदः दावान् अकरोत् यत्, "एते नूतनाः (आपराधिक) कानूनाः अधुना पूर्वापेक्षया अपि अधिकतया निर्धनानाम्, दुर्बलवर्गस्य, मुसलमानानां, आदिवासीनां, दलितानां च विरुद्धं प्रयुक्ताः भविष्यन्ति।

सः अवदत् यत् यदि पुलिसैः किमपि त्रुटिः क्रियते तर्हि तेषां विरुद्धं किं कार्यवाही कर्तव्या इति विषये (नवकानूनेषु) कोऽपि उल्लेखः नास्ति।

"नवीनकायदाः यूएपीए--अवैधक्रियाकलाप (निवारण) अधिनियमात् अधिकं खतरनाकाः सन्ति" इति एआइएमआईएम-प्रमुखः अग्रे अवदत्, एतेषां कानूनानां उपयोगः कथं भविष्यति इति कल्पयितुं शक्यते इति च अवदत्।