नवीदिल्ली, नीरजसंघी नियो एसेट् मैनेजमेण्ट् इत्यनेन सह प्रबन्धनिदेशकः परिचालनसाझेदारः च इति रूपेण नियो इत्यस्य आधारभूतसंरचनामञ्चानां आधारभूतसंरचनानां संचालनं, निर्माणं च नेतृत्वं कर्तुं सम्मिलितः अस्ति।

संघी राजमार्ग-रियायत-वन (HC1) इत्यस्य मुख्यकार्यकारी आसीत् -- मूलतः ग्लोबल इन्फ्रास्ट्रक्चर पार्टनर्स् इत्यस्य स्वामित्वे आसीत् यत् केकेआर इत्यनेन २०२२ तमे वर्षे अधिग्रहीतम् आसीत् -- २०१६ तः २०२४ पर्यन्तं इति कम्पनी विज्ञप्तौ उक्तवती

पूर्वं सः एस्सार-समूहेन सह गुजरातस्य हाजीरा-नगरे एलएनजी-प्राप्ति-टर्मिनल्-परियोजनायाः विकासे संलग्नः आसीत् ।

सः टोटल इण्डिया इत्यनेन सह ११ वर्षाणि यावत् व्यतीतवान्, मुम्बईनगरस्य एलएनजी टर्मिनल्, विशाखापत्तनम् पदस्य एलपीजी गुफा परियोजना इत्यादीनां प्रमुखपरियोजनानां निरीक्षणं कृतवान् यस्मिन् सः एस्सार रियायतस्य मुख्यकार्यकारी अधिकारी, एस्सार परियोजना इण्डिया इत्यस्य मुख्यव्यापारिक अधिकारी च रूपेण कार्यं कृतवान् इति तत्र उक्तम्।

नियो इति वित्तीयसेवामञ्चः । नवसंपत्तिप्रबन्धनं नवसंपत्तिप्रबन्धनस्य सम्पत्तिप्रबन्धनशाखा अस्ति, यः भारते विभिन्नेषु सम्पत्तिवर्गेषु ग्राहकानाम् आवश्यकतानां ऋणं आयसमाधानं च प्रदाति

**** .

सौरमॉड्यूलपैकेजिंग् कृते पेटन्टडिजाइनपञ्जीकरणार्थं गौतम सौरसञ्चिकाः

*गौतम सोलर इत्यनेन मंगलवासरे उक्तं यत् सौरमॉड्यूलपैकेजिंग् इत्यस्य पेटन्टडिजाइनपञ्जीकरणं दाखिलम् अस्ति।

कम्पनीयाः अनुसारं "क्रान्तिकारी डिजाइनः गौतम सौरस्य १४४ कोशिकायुक्तस्य मोनो PERC & TOPCon सौरपैनलस्य परिवहनार्थं आदर्शः फिट् अस्ति।"

कम्पनीयाः कथनमस्ति यत् सौरपटलानां भण्डारणार्थं परिवहनार्थं च डिजाइनं कृतस्य पैकेजिंग्-पैलेट्-इत्यस्य पेटन्ट-डिजाइन-पञ्जीकरणं दाखिलम् अस्ति ।