डेन्मार्कदेशस्य ओडेन्से विश्वविद्यालयस्य अस्पतालस्य अध्ययनेन ज्ञातं यत् रेटिनोपैथी, नेफ्रोपैथी इत्यादयः सूक्ष्मसंवहनीजटिलताः मधुमेहसम्बद्धजटिलतासु शीर्षयोगदाताः सन्ति

निद्रायाः समयसूचनायां भिन्नता एतेषां जटिलतानां जोखिमं अधिकं वर्धयितुं शक्नोति इति अध्ययनेन ज्ञातम्।

अध्ययने ३९६ प्रतिभागिनः समाविष्टाः, येषां औसतेन ६२ वर्षाणि उच्चशरीरद्रव्यमानसूचकाङ्केन (BMI) उच्चरक्तचापनिवारकचिकित्सायां च आसन् ।

एतेषु २८ प्रतिशतं प्रतिभागिनां दीर्घनिद्राकालः, ६० प्रतिशतं आदर्शनिद्रा, १२ प्रतिशतं च अल्पनिद्रा आसीत् ।

अल्पनिद्राकालयुक्तेषु जनासु सूक्ष्मनाडीक्षतिः ३८ प्रतिशतं प्रचलति स्म । येषु इष्टतमनिद्रा आसीत् तेषां १८ प्रतिशतं जोखिमः आसीत्, दीर्घनिद्राकालसमूहस्य ३१ जोखिमः आसीत् ।

अल्पनिद्राकालयुक्तानां जनानां एतस्य स्थितिविकासस्य सम्भावना २.६ गुणाधिका आसीत्, यदा तु दीर्घनिद्रासमूहस्य इष्टतमनिद्रावर्गस्य अपेक्षया २.३ गुणाधिकं जोखिमम् आसीत्

वयः अन्यत् कारकम् आसीत् इति शोधकर्तारः अवदन्। ६२ वर्षाणाम् अधः जनानां, २३ प्रतिशतं जोखिमः आसीत्, वृद्धानां मध्ये च एषा संख्या प्रायः ६ गुणाधिका आसीत् ।

"रात्रौ इष्टतमनिद्राकालस्य तुलने लघुदीर्घनिद्रायाः अवधिः सूक्ष्मसंवहनीरोगस्य अधिकप्रसारेण सह सम्बद्धौ स्तः। आयुः अल्पनिद्राकालस्य सूक्ष्मसंवहनीरोगस्य च सम्बन्धं प्रवर्धयति, येन वृद्धव्यक्तिषु दुर्बलता वर्धिता इति सूचितं भवति" इति दलेन उक्तम्।

तेषां जीवनशैल्याः परिवर्तनं सुनिद्राभ्यासः इत्यादीनां सुझावः दत्तः, परन्तु अग्रे अध्ययनस्य अपि बलं दत्तम् । स्पेनदेशे यूरोपीयमधुमेहस्य अध्ययनसङ्घस्य (EASD) २०२४ तमे वर्षे वार्षिकसभायां एतत् अध्ययनं प्रस्तुतं भविष्यति।