नासिक, एकः युवकः गुरुवासरे निरुद्धः अभवत् यत् सः कथितरूपेण धमकी जारी कृतवान् टी नासिक केन्द्रीयभाजपाविधायिका देवयानी फारण्डे एकस्याः घटनायाः सन्दर्भे यत् अपि 3 अप्रैल दिनाङ्के अभवत् इति।

अप्रैल-मासस्य ३ दिनाङ्के जयभवानीमार्गक्षेत्रस्य निवासी कथितं आपत्तिजनकं पदं अपलोड् कृतवान् आसीत्, तदनन्तरं उपनागापुलिसस्थानस्य द्वारकाचौकस्य च सम्मुखे जनसमूहः आन्दोलनं कृतवान् आसीत् पुणे-नाशिक् राजमार्गे वाहनानां उपरि अपि जनसमूहः शिलापातं कृतवान् इति अधिकारी अवदत्।

"उपनगरपुलिसद्वारा सः पुरुषः गृहीतः। द्वे द्वे दिवसे पूर्वं फारण्डे हा पुलिसतः अधिककार्याणि याच्य पत्रकारसम्मेलनं सम्बोधितवान्" इति th अधिकारी अवदत्।

"फेसबुके पत्रकारसम्मेलनस्य क्लिप् इत्यस्य प्रतिक्रियारूपेण एकः व्यक्तिः विधायकाय धमकीम् अयच्छत् यत् सा विषयं वर्धयति। वयं तस्याः सुरक्षां वर्धितवन्तः, तस्याः सह गन्तुं च एकः हवालदारः स्थापितः" इति पुलिस-अधिकारी अवदत्।

साइबर नीतिस्थानके सूचनाप्रौद्योगिकीकानूनस्य अन्तर्गतं प्रकरणं पंजीकृतम् अस्ति तथा च विधायकं धमकीकृत्य कथितं युवकं निरुद्धं कृतम् इति अधिकारी अवदत्।