चतुर्दिनानि यावत् अभियुक्तानां मृगयायां स्थिताः पुलिसाः रामबिल्लीमण्डलस्य कोप्पीगोण्डपलेमग्रामस्य बहिःभागे बोडाबथुला सुरेशस्य जीर्णशरीरं प्राप्नुवन्।

अभियुक्तः आत्महत्यायै विषं सेवितवान् इति पुलिसैः शङ्का अस्ति। तस्य शवः शवपरीक्षायै अनकपले इति सर्वकारीयचिकित्सालये स्थानान्तरितम् ।

सुरेश (२६) इत्यनेन ६ जुलै दिनाङ्के कोप्पीगोण्डपलेम् ग्रामे ९ कक्षायां अध्ययनं कुर्वतीं १४ वर्षीयं नाबालिगं घातकं छूरेण मारितम् आसीत्।

पलायितानां अभियुक्तानां विषये सूचनां प्रदातुं पुलिसैः ५०,००० रूप्यकाणां पुरस्कारस्य घोषणा कृता आसीत् ।

रामबिल्लीमण्डलस्य कोप्पुङ्गुण्डुपलेमनगरस्य निवासी सुरेशः चालकरूपेण कार्यं कुर्वन् आसीत् ।

अभियुक्तः नाबालिगं स्तब्धं करोति स्म, तस्याः वयसि विवाहं कर्तुम् इच्छति स्म । परन्तु बालिकायाः ​​मातापित्रा तस्य प्रस्तावः अङ्गीकृतः आसीत् । यथा सा बालिकायाः ​​उपद्रवं कुर्वती आसीत् तथा तस्याः मातापितरौ एप्रिलमासे पुलिसं प्रति शिकायतां कृतवन्तौ ।

सुरेशः POCSO (Protection of Children from Sexual Offences) Act इत्यस्य प्रासंगिकधाराणाम् अन्तर्गतं गृहीतः, जेलं प्रेषितः च। कतिपयानि सप्ताहाणि पूर्वं जमानतेन बहिः आगत्य सः पीडितायाः प्रतिशोधं कर्तुं निश्चयं कृतवान्, स्वस्य कारावासस्य उत्तरदायी तां धारयन् ।

६ जुलै दिनाङ्के यदा पीडितायाः मातापितरौ कार्याय बहिः आस्ताम् तदा सुरेशः तस्याः गृहे प्रविश्य तस्याः कण्ठं विदारितवान् ।

अपराधं कृत्वा सः निगूढः अभवत् । तस्य ग्रहणार्थं पुलिसैः १२ दलानाम् गठनं कृतम् आसीत् ।

सुरेशः बालिकायाः ​​सह जीविष्यति वा म्रियते वा इति टिप्पणं त्यक्तवान् इति कथ्यते ।

आन्ध्रप्रदेशराज्यबालाधिकारसंरक्षणआयोगस्य अध्यक्षः केसली अप्पारावः महिलाआयोगस्य सदस्यः गेड्डम उमा च बालिकायाः ​​ग्रामं गत्वा घटनायाः विषये पृच्छितवन्तौ।

तेषां कृते POCSO तथा मादकद्रव्यव्यापारप्रकरणेषु गृहीतानाम्, पश्चात् जमानतेन मुक्तस्य च व्यक्तिनां विषये पुलिसैः निरीक्षणस्य आवश्यकतायाः बोधः कृतः।

वाईएसआर काङ्ग्रेस पार्टी महिलापक्षस्य अध्यक्षः एमएलसी वरुदु कल्याणी च राज्यसर्वकारस्य आलोचनां कृतवान् यत् सः आरोपिणः गृहीतुं असफलः अभवत्।