सिङ्गापुर, अमेरिका अस्मिन् क्षेत्रे स्वस्य वर्चस्वं निर्वाहयितुम् स्वस्य भारत-प्रशांत-रणनीत्याः माध्यमेन नाटो-सङ्घस्य एशिया-प्रशांत-संस्करणं निर्मातुं प्रयतते इति चीन-देशस्य रक्षा-अधिकारिणा उक्तं, वाशिंगटनस्य स्वस्य “स्वार्थी” भू-राजनीतिक-हितस्य सेवायाः प्रयासः “ विफलतायाः विवशः” इति ।

केन्द्रीयसैन्यआयोगस्य संयुक्तकर्मचारिविभागस्य उपप्रमुखेन लेफ्टिनेंट जनरल् जिंग जियान्फेङ्ग इत्यनेन शनिवासरे शाङ्ग्री ला संवादस्य समये अमेरिकी रक्षासचिवस्य लॉयड् ऑस्टिनस्य भाषणस्य प्रतिक्रियारूपेण कृता यस्मिन् सः गठबन्धनानां साझेदारीणां च सुदृढीकरणस्य विषये उक्तवान् सम्पूर्णे प्रदेशे ।

सिङ्गापुरे प्रतिवर्षं आयोजितः शाङ्ग्री ला संवादः एशियायाः प्रमुखः रक्षाशिखरसः अस्ति ।

लेफ्टिनेंट जनरल् जिंग् इत्यनेन चेतावनी दत्ता यत् यदि क्षेत्रीयदेशाः अमेरिकी-भारत-प्रशांत-रणनीत्यां पञ्जीकरणं कुर्वन्ति तर्हि ते “अमेरिका-युद्धरथेन” बद्धाः भविष्यन्ति, “अमेरिका-देशस्य कृते गोलिकाः ग्रहीतुं” च प्रलोभिताः भविष्यन्ति

सः ऑस्टिनस्य टिप्पणीं “अलंकारः” इति आह्वयत् यत् "सुन्दरं ध्वनितुं शक्नोति परन्तु किमपि हितं न करोति, यत् “स्वार्थी अमेरिकी भूराजनीतिकहितस्य” सेवां करोति तथा च यत् “विफलतां प्राप्तुं निश्चितम्” अस्ति

चीनीयप्रतिनिधिमण्डलस्य सदस्यः जिंग् शनिवासरे अवदत् यत्, “वास्तविकं उद्देश्यं लघुवृत्तं नाटो-सङ्घस्य एशिया-प्रशांत-संस्करणस्य बृहत्-वृत्ते विलीनीकरणम् अस्ति येन अमेरिका-नेतृत्वेन वर्चस्वं निर्वाहयितुं शक्यते।

उत्तर-अटलाण्टिक-सन्धि-सङ्गठनम्, उत्तर-अटलाण्टिक-गठबन्धनम् इति अपि उच्यते, ३२ सदस्यराज्यानां अन्तरसरकारी-सैन्य-गठबन्धनम् अस्ति-३० यूरोपीय-राज्यस्य, २ उत्तर-अमेरिका-देशस्य च

भारत-प्रशांत-रणनीतिः विभाजनं, सङ्घर्षं च सृजति इति सः अवदत् ।

भारत-प्रशांतः जैवभौगोलिकः प्रदेशः अस्ति, यत्र हिन्दमहासागरः, दक्षिणचीनसागरः सहितः पश्चिममध्यप्रशान्तमहासागरः च सन्ति ।

अमेरिकायाः ​​भारत-प्रशांत-रणनीतिः स्वतन्त्रस्य, मुक्तस्य, सम्बद्धस्य, समृद्धस्य, लचीलस्य, सुरक्षितस्य च भारत-प्रशांत-क्षेत्रस्य देशस्य दृष्टिः अस्ति यस्मिन् सर्वे देशाः एकविंशति-शताब्द्याः आव्हानानां अनुकूलतां प्राप्तुं तस्य अनेकानाम् अवसरान् च ग्रहीतुं सशक्ताः सन्ति |.

चीनदेशः दक्षिणचीनसागरस्य प्रायः सर्वस्य दावान् करोति, यद्यपि ताइवान, फिलिपिन्स, ब्रुनेई, मलेशिया, वियतनाम च तस्य भागं दापयति ।

संसाधनसमृद्धे क्षेत्रे चीनस्य वर्धमानस्य सैन्यदृढतायाः पृष्ठभूमितः अमेरिकादेशः अन्ये च कतिपये विश्वशक्तयः स्वतन्त्रं, मुक्तं, समृद्धं च भारत-प्रशांतं सुनिश्चितं कर्तुं आवश्यकतायाः विषये वदन्ति स्म