इस्लामाबाद, पाकिस्तानस्य सर्वोच्चन्यायालयेन सोमवासरे महान्यायवादी मंसूर अवान इत्यस्मै ९ मे दिनाङ्के दङ्गानां संदिग्धानां परिवारानां चिन्तानां सम्बोधनं कर्तुं आदेशः दत्तः ये कथयन्ति यत् ते कैदिनां मिलितुं न शक्तवन्तः।

सप्तसदस्यीयपीठिकायाः ​​एषः आदेशः गतवर्षस्य मे-मासस्य ९ दिनाङ्के हिंसायां सम्बद्धानां नागरिकानां सैन्यन्यायालयेषु न्यायाधीशस्य विरुद्धं दाखिलानां न्यायालयान्तर्गतयाचिकानां विषये सुनवायीकाले आगतः इति जियो न्यूज् इति वृत्तान्तः।

२०२३ तमस्य वर्षस्य मे ९-१० दिनाङ्कस्य घटनाः पूर्वप्रधानमन्त्री इमरानखानस्य कथितभ्रष्टाचारप्रकरणे गृहीतस्य अनन्तरं देशस्य विभिन्नेषु भागेषु प्रवृत्तानां हिंसकविरोधानाम् उल्लेखं कुर्वन्ति

पाकिस्तानस्य तहरीक-ए-इन्साफ् ( ) दलस्य संस्थापकस्य खानस्य गृहीतस्य अनन्तरं तस्य समर्थकाः सर्वकारीयसैन्यसंस्थानेषु आक्रमणं कृत्वा लुण्ठनं कृतवन्तः, येन अधिकारिणः सैन्यन्यायालयेषु दङ्गानां न्यायाधीशं कर्तुं प्रेरिताः

"परिवारैः उक्तं यत् ते कैदीभिः सह न मिलितवन्तः। महान्यायवादी एताः शिकायतां सम्बोधयेत्" इति आदेशे उक्तम्।

ततः न्यायालयेन ११ जुलैपर्यन्तं सुनवायी स्थगितवती।

मेमासे सर्वोच्चन्यायालयेन षड्सदस्यीयमण्डलस्य विरुद्धं आरक्षणं कृत्वा पीठस्य पुनर्गठनार्थं प्रक्रियासमित्याः समीपं प्रेषितः आसीत्।

याचिकाकर्ता पूर्वमुख्यन्यायाधीशः जवाद एस ख्वाजा इत्यस्य वकीलः ख्वाजा अहमद हसनः पीठस्य आपत्तिं कृत्वा उक्तवान् यत् न्यायमूर्तिः मंसूर अली शाहः न्यायाधीशः याह्या आफ्रीदी च टिप्पण्याः आलोके बृहत्तरा पीठिका गठितव्या।

२९ जनवरी दिनाङ्के न्यायमूर्तिः तारिक मसूदः सैन्यन्यायालये नागरिकविचाराणां विरुद्धं न्यायालयान्तर्गत-अपीलानां श्रवणात् स्वं उद्धारितवान्, येन षड्-सदस्यीय-बृहत्तर-पीठिकायाः ​​विघटनं जातम्

गतवर्षस्य अक्टोबर् मासे सर्वोच्चन्यायालयेन सैन्यन्यायालयेषु नागरिकानां विवादः असंवैधानिकः इति घोषितः । तत्र उक्तं यत् मे ९-१० पर्यन्तं उत्पद्यमानानां घटनानां विषये ये १०३ व्यक्तिः अन्ये च स्थापिताः भवितुम् अर्हन्ति, तेषां न्यायाधीशः आपराधिकन्यायालयैः कर्तुं शक्यते, ये भूमिस्य साधारणेन वा विशेषकायदेन स्थापिताः सन्ति।

सर्वोच्चन्यायालयेन ५-१ बहुमतेन अक्टोबर्-मासस्य २३ दिनाङ्कस्य आदेशः स्थगितः यस्मिन् ९ मे-दिनाङ्कस्य दङ्गानां सन्दर्भे सैन्यन्यायालयेषु नागरिकानां विवादाः शून्याः इति घोषितम्।