सिड्नी, अद्यतनशीर्षकाणां नीतिविचारानाञ्च न्याय्यः, भवान् चिन्तयति यत् स्क्रीनसमयः किशोरस्य कल्याणं प्रभावितं कुर्वन् एकमात्रः जीवनशैलीव्यवहारः अस्ति।

परन्तु वर्धमानमानसिकस्वास्थ्यविषयाणां निवारणाय युवानः संघर्षं कुर्वन्ति, अतः महत्त्वपूर्णं यत् वयं सुरङ्गदृष्टिं न प्राप्नुमः तस्य स्थाने सर्वान् जीवनशैल्याः लीवरान् स्मरामः ये भूमिकां निर्वहन्ति |.

अद्य प्रकाशितम् अस्माकं शोधं सम्पूर्णे न्यू साउथ वेल्स, क्वीन्सलैण्ड्, पश्चिम-ऑस्ट्रेलिया-देशेषु ७१ विद्यालयेभ्यः आस्ट्रेलिया-देशस्य उच्चविद्यालयस्य छात्राणां निरीक्षणं कृतवान् । कालान्तरे निद्रायाः, फलशाकस्य सेवनस्य, व्यायामस्य च सुधारः मानसिकस्वास्थ्यस्य लघु किन्तु महत्त्वपूर्णसुधारैः सह सम्बद्धः आसीत् ।स्क्रीनसमयः, जंकफूड्, मद्यस्य प्रयोगः, तम्बाकू इत्यादीनां अस्वस्थव्यवहारस्य विषये अपि तस्य विपरीतम् आसीत् ।

किशोरजीवनशैल्याः व्यापकं दृष्टिकोणम्

४,४०० तः अधिकानां ऑस्ट्रेलिया-उच्चविद्यालयस्य छात्राणां विषये अस्माकं नूतनः अध्ययनः जीवनशैलीव्यवहारस्य एकं सूटं पश्यति: निद्रा, मध्यमतः प्रबलशारीरिकक्रियाकलापः, निषण्णः (निष्क्रियः) मनोरञ्जनपर्देसमयः, फलशाकयोः सेवनं, जंकफूडस्य शर्करायुक्तपेयस्य च सेवनम्, मद्यपानं धूम्रपानं च।प्रथमं, वयं वर्ष 7 (12–13 आयुषः छात्राः) एतेषां जीवनशैलीव्यवहारस्य स्वस्तरं प्रतिवेदयितुं तथा च सुप्रसिद्धमापनपरिमाणस्य उपयोगेन स्वस्य मनोवैज्ञानिकदुःखस्य (मानसिकदुःखस्य सामान्यसूचकः) मूल्याङ्कनं कर्तुं पृष्टवन्तः।

ततः वयं परीक्षितवन्तः यत् वर्ष 7 तः वर्ष 10 (आयुः 15–16) मध्ये प्रत्येकस्मिन् जीवनशैलीव्यवहारस्य परिवर्तनं वर्षे 10 मध्ये मनोवैज्ञानिकदुःखस्तरेन सह सम्बद्धम् अस्ति महत्त्वपूर्णतया, वयं वर्ष 7 मध्ये प्रतिवेदितस्य मनोवैज्ञानिकदुःखप्रतिभागिनां स्तरस्य लेखानुरूपं कृतवन्तः, यथा well as their lifestyle behaviors in year 7. अस्य अर्थः अस्ति यत् वयं व्यवहारपरिवर्तनेन सह सम्बद्धान् औसतलाभान् द्रष्टुं शक्नुमः, भवेत् जनाः कुत्रापि आरब्धाः।

अस्माकं शोधकार्यं ज्ञातवान् यत् स्वस्थव्यवहारेषु कालान्तरे वृद्धिः न्यूनमनोवैज्ञानिकदुःखेन सह सम्बद्धा अस्ति। तद्विपरीतम् स्वास्थ्यजोखिमव्यवहारस्य वृद्धिः अधिकमनोवैज्ञानिकदुःखेन सह सम्बद्धा आसीत् ।कियत् भेदः भवति ?

समासे ७ तः १० पर्यन्तं परिवर्तनं दृष्ट्वा प्रतिरात्रं निद्रायाः प्रत्येकं एकघण्टावृद्धिः मनोवैज्ञानिकदुःखस्य ९% न्यूनतायाः सह सम्बद्धा आसीत्

प्रतिसप्ताहं ६० निमेषपर्यन्तं मध्यमतः प्रबलशारीरिकक्रियाकलापस्य प्रत्येकं योजितं दिवसं मनोवैज्ञानिकदुःखस्य ३% न्यूनतायाः सह सम्बद्धम् आसीत् । प्रत्येकं योजितं दैनिकं फलं वा शाकं वा ४% न्यूनमनोवैज्ञानिकदुःखेन सह सम्बद्धम् आसीत् ।तदपेक्षया, स्क्रीनसमयस्य प्रत्येकं योजितं घण्टा मनोवैज्ञानिकदुःखस्य २% वृद्ध्या सह सम्बद्धम् आसीत्, तथैव जंकफूड् अथवा शर्करायुक्तपेयस्य प्रत्येकं यूनिट् वृद्धिः आसीत्

यतो हि किशोरावस्थायां मद्यपानं धूम्रपानं च न्यूनं भवति, अतः वयं केवलं पश्यामः यत् ते गतषड्मासेषु मद्यपानं धूम्रपानं वा कृतवन्तः वा न वा इति वयं दृष्टवन्तः यत् ७ वर्षे अपानात् १० वर्षे पानस्य परिवर्तनं मनोवैज्ञानिकदुःखस्य १७% वृद्ध्या सह सम्बद्धम् अस्ति । धूम्रपानं न करणं धूम्रपानं प्रति परिवर्तनं मनोवैज्ञानिकदुःखस्य ३६% वृद्ध्या सह सम्बद्धम् आसीत् ।

इदं महत्त्वपूर्णं यत् अस्माकं अध्ययनं निश्चितरूपेण वक्तुं न शक्नोति यत् जीवनशैलीव्यवहारपरिवर्तनेन दुःखस्य परिवर्तनं जातम्। अध्ययनं छात्रस्य गृहजीवने वा सम्बन्धे वा इत्यादिषु परिस्थितिषु परिवर्तनस्य लेखानुरूपं दातुं न शक्नोति । २०१९ तमे वर्षे कृते आधाररेखासर्वक्षणेन २०२२ तमे वर्षे १० वर्षस्य सर्वेक्षणेन सह कोविडस्य सम्भाव्यः प्रभावः अपि अभवत् ।परन्तु अस्माकं दीर्घकालीनविन्यासः (विस्तारितकालपर्यन्तं समानविषयाणां अनुसरणं) तथा च अस्माभिः विश्लेषणस्य संरचनायाः प्रकारः कालान्तरे सम्बन्धस्य चित्रणं कर्तुं साहाय्यं करोति एव।

अस्माकं अध्ययनेन वैपिङ्गस्य मापनं न कृतम्, परन्तु प्रमाणानि दर्शयन्ति यत् धूम्रपानवत् किशोरस्य मानसिकस्वास्थ्येन सह तस्य स्पष्टसम्बन्धः अस्ति ।

किशोरवयस्कानाम् मातापितृणां च कृते एतस्य किं अर्थः ?एतेषां व्यवहारानां कृते राष्ट्रियमार्गदर्शिकाः इष्टतमस्वास्थ्यलक्ष्यानाम् आधारेण आकांक्षीलक्ष्याणि निर्धारयन्ति । परन्तु आन्दोलनमार्गदर्शिकाः आहारमार्गदर्शिकाः च अनेकेषां किशोराणां कृते अप्राप्यरूपेण दृश्यन्ते । ननु अस्माकं अध्ययनस्य अधिकांशः प्रतिभागिनः १० वर्षे शारीरिकक्रियाकलापस्य, निद्रायाः, स्क्रीनसमयस्य, शाकस्य सेवनस्य च मार्गदर्शिकाः न पूरयन्ति स्म ।

अस्माकं शोधं यत् दर्शयति तत् अस्ति यत् स्वस्थजीवनशैलीपरिवर्तनं सर्वं वा किमपि वा न भवितुम् अर्हति ।

तुल्यकालिकरूपेण लघुपरिवर्तनानि अपि – प्रतिरात्रं अतिरिक्तघण्टां निद्रां प्राप्तुं, प्रतिदिनं फलानां शाकानां वा एकं अतिरिक्तं सेवं खादितुम्, एकघण्टां स्क्रीनसमयं कटयितुं, अथवा प्रतिसप्ताहं मध्यमतः प्रबलशारीरिकक्रियाकलापस्य अतिरिक्तदिनं योजयित्वा – सन्ति मानसिकस्वास्थ्यस्य सुधारणेन सह सम्बद्धम्। तथा च बहुक्षेत्रेषु परिवर्तनस्य स्तम्भनं भवन्तं अत्युत्तमस्थाने स्थापयितुं शक्नोति।जीवनशैलीव्यवहारस्य आकारे (किशोरावस्थायां अपि!) मातापितरौ प्रमुखां भूमिकां कर्तुं शक्नुवन्ति। व्ययः समयः च बाधकाः भवितुम् अर्हन्ति, परन्तु मातापितरौ यत्किमपि कर्तुं शक्नुवन्ति तत् समीचीनदिशि एकं सोपानम् अस्ति ।

उदाहरणार्थं, स्वस्थसामाजिकमाध्यमानां उपयोगस्य प्रतिरूपणं, पोषणसामग्रीसुधारार्थं स्वस्य किराणां दुकाने किफायती परिवर्तनं करणं, अथवा निर्धारितशयनासमयस्य परिचयः अपि। तथा च मातापितरः सूचनां संग्रहीतुं शक्नुवन्ति येन युवानः मद्य, तम्बाकू इत्यादीनां पदार्थानां प्रयोगस्य परितः सकारात्मकं विकल्पं कर्तुं शक्नुवन्ति यत्र वैपिंग् अपि अस्ति।

बृहत्तरं चित्रम्जीवनशैल्याः परिवर्तनं किशोरस्य मानसिकस्वास्थ्यस्य उत्तमसमर्थनं कर्तुं शक्नोति, परन्तु ते केवलं प्रहेलिकाखण्डस्य एकः एव भागः अस्ति । युवानां मानसिकस्वास्थ्यसंकटस्य निवारणस्य भारं केवलं किशोरजीवनशैल्याः उपरि वयं स्थापयितुं न शक्नुमः । युवानां मानसिकस्वास्थ्यस्य समर्थनं कुर्वन् समाजः निर्मातुं विद्यालये, समुदाये, नीतिस्तरस्य च बहु किमपि कर्तव्यम् अस्ति।

ये युवानः स्वस्य मानसिकस्वास्थ्येन सह संघर्षं कुर्वन्ति तेषां व्यावसायिकसमर्थनस्य आवश्यकता भवितुम् अर्हति, यस्य प्रवेशाय मातापितरः परिचर्याकर्ताश्च तेषां समर्थनं कर्तुं शक्नुवन्ति । किशोरवयस्काः अथवा युवानः संसाधनानाम् समर्थनाय च प्रत्यक्षतया ReachOut अथवा Kids Helpline इत्यनेन सम्पर्कं कर्तुं शक्नुवन्ति। (संभाषणम्) AMS