नवीदिल्ली, अमृतभारतयोजनायाः अन्तर्गतं नवीनदिल्लीरेलस्थानकस्य नवीनीकरणार्थं नवीदिल्लीरेलस्थानकस्य बन्दीकरणसम्बद्धानि मीडियानिवेदनानि उत्तररेलवे इत्यनेन खण्डितानि।

“नवीदिल्लीरेलस्थानकस्य बन्दीकरणस्य वार्तानां विषये स्पष्टीकृतं यत् स्टेशनस्य रेलसञ्चालनं बन्दं कर्तुं तत्कालं योजना नास्ति,” उत्तररेलवेस्य मुख्यजनसम्पर्कपदाधिकारी दीपककुमारः अवदत्

कुमारस्य मते अनेकेषु समाचारजालस्थलेषु प्रकाशितं यत् रेलवे नवीदिल्लीस्थानकात् सर्वाणि रेलयानसञ्चालनं निरुद्ध्य राष्ट्रियराजधानीयाम् अन्यस्थानकेषु स्थानान्तरयिष्यति।

“एतादृशाः प्रतिवेदनाः भ्रामकाः सन्ति, आमजनानाम् अनावश्यकं भ्रमं च जनयन्ति” इति कुमारः अवदत् ।

रेलमन्त्रालयेन अपि अस्मिन् विषये स्पष्टीकरणं जारीकृतम् अस्ति यत् “माध्यमानां केचन विभागाः अवदन् यत् पुनर्विकासकार्यस्य कृते अस्य वर्षस्य अन्ते यावत् नवीनदिल्लीरेलस्थानकं ख बन्दं भविष्यति। इदं घोषयितुं भवति यत् नवीदिल्लीरेलस्थानकं कदापि न निरुद्धं भविष्यति।”

“इदं ज्ञातव्यं यत् यदा रेलस्थानकस्य पुनर्विकासः भवति तदा आवश्यकतानुसारं a fe रेलयानानि विमुखीकृतानि/नियमितानि भवन्ति। रेलयानानां suc diversions/regulations विषये सूचनाः पूर्वमेव सूचिताः भवन्ति” इति तत्र उक्तम्।

मन्त्रालयेन २०२३ तमे वर्षे अमृतभारतस्थानकयोजना (ABSS) आरब्धा तथा च अधुना कुल ७,००० मध्ये १,३२१ स्टेशनाः देशे सर्वत्र विभिन्नेषु रेलवेक्षेत्रेषु विभागेषु च पुनर्विकासकानाम् कृते चिह्निताः सन्ति। तेषु नवीनदिल्ली-स्थानकम् अपि अस्ति ।

यद्यपि एतेषु बहवः स्टेशनाः विकासस्य विभिन्नेषु चरणेषु सन्ति तथापि केषुचित् स्टेशनेषु कार्यं i अद्यापि आरब्धम् अस्ति।

वर्षेषु वर्धमानं पदं दृष्ट्वा यात्रिकाणां सुविधासु सुधारं कर्तुं योजनायाः उद्देश्यम् अस्ति ।

“यतो हि बहुषु स्थानेषु पुनर्विकासकार्यं प्रचलति, अतः पुनर्विकासाय नवीनदिल्लीस्थानकं बन्दं भविष्यति इति अनुमानं भवति यत् अशुद्धम् अधुना यावत् एतादृशी योजना नास्ति। तस्य पुनर्विकासः भवितव्यः किन्तु एतत् एतादृशेन प्रकारेण भविष्यति यत् सामान्यजनाः कस्यापि कष्टस्य सामनां न करिष्यन्ति” इति रेलमार्गस्य एकः अधिकारी अवदत्।