नवीदिल्ली, दिल्लीनगरपालिका (एमसीडी) अस्मिन् वर्षे नगरे डेंगू-प्रकरणानाम् महतीं वृद्धिं गतवर्षस्य तुलने ३६ तः ९०० यावत् वर्धिता इति परीक्षणकेन्द्राणां संख्यायां वृद्धिं कृतवती इति एकेन अधिकारीणा उक्तम् वृत्तान्तः।

प्रतिवेदनस्य आँकडानुसारं ६ जुलैपर्यन्तं दिल्लीनगरे २५६ तः अधिकाः डेंगू-प्रकरणाः अभवन्, यत् २०२३ तमे वर्षे तत्सम्बद्धेषु १३६-प्रकरणानाम् अपेक्षया प्रायः दुगुणम् अस्ति, २०२० तमे वर्षात् सर्वाधिकम् च अस्ति पूर्ववर्षेषु २०२२ तमे वर्षे १५३, २०२१ तमे वर्षे ३८, २०२० तमे वर्षे २२ च डेङ्गू-रोगस्य संख्या आसीत् ।

नजफगढक्षेत्रे सर्वाधिकं डेंगू-रोगाणां संख्या ज्ञाता इति प्रतिवेदने उक्तम् । अस्मिन् वर्षे अद्यावधि सञ्चारजनितरोगेण कोऽपि मृत्योः सूचना न प्राप्ता ।

गतवर्षे डेंगू-रोगेण १९ जनानां मृत्युः अभवत्, यत् २०२० तः द्वितीयं सर्वाधिकं भवति ।

"अस्मिन् वर्षे प्रकरणानाम् संख्यायाः वृद्धिः अस्य कारणात् अस्ति यत् अधिकानि परीक्षणकेन्द्राणि नमूनानां संग्रहणं कृत्वा डेंगू-प्रकरणानाम् सूचनां नागरिक-संस्थायाः कृते आरब्धवन्तः। गतवर्षपर्यन्तं प्रायः ३६ परीक्षणकेन्द्राणि आसन्। अधुना, एषा संख्या ९०० यावत् वर्धिता यतः यस्य संख्याः व्याप्ताः दृश्यन्ते" इति नागरिकसंस्थायाः वरिष्ठः अधिकारी अवदत्।

दिल्लीनगरे डेंगू-रोगस्य चरम-ऋतुः अद्यापि न आगतः, मानसून-ऋतुः प्रगते सति स्थितिः तत्कालं ध्यानं आह्वयति, येन मशक-प्रजननस्य महतीं वृद्धिं कर्तुं उपयुक्तं वातावरणं प्राप्यते इति अधिकारी अवदत्।

सामान्यतः लार्वा डेंगू-प्रसारणं कुर्वन् प्रौढमशकं भवितुं प्रायः १०-१५ दिवसान् यावत् समयः भवति । स्रोते प्रजननं निवारयितुं एमसीडी विविधानि उपायानि कुर्वती अस्ति इति अन्यः अधिकारी अवदत्।

प्रतिवेदनानुसारं नवीदिल्लीनगरपालिका (एनडीएमसी), दिल्लीकैन्ट्, रेलवे इत्यादीनां अन्येषां एजेन्सीनां अधिकारक्षेत्रेषु ६ जुलैपर्यन्तं प्रायः १० डेंगूप्रकरणाः ज्ञाताः।

अन्येषां सञ्चारजन्यरोगाणां विषये अपि प्रतिवेदने दत्तांशः दर्शितः अस्ति । गतसप्ताहस्य अन्ते यावत् मलेरिया-प्रकरणानाम् संख्या ९० आसीत्, चिकुङ्गुनिया-प्रकरणानाम् संख्या २२ आसीत् ।

एमसीडी इत्यनेन घरेलुमशकप्रजननस्य जाँचार्थं १.८ कोटिभ्यः अधिकानि गृहभ्रमणं कृत्वा ४३,००० तः अधिकेषु गृहेषु प्रजननं प्राप्तम् इति प्रतिवेदने उक्तम्। मलेरिया-अन्य-सञ्चारक-रोग-उपनियम-१९७५-अधिनियमस्य उल्लङ्घनस्य कारणेन प्रायः ४०,००० कानूनी-सूचनाः, चालान् च जारीकृताः इति तया अजोडत्