कव्रट्टी (लक्षद्वीप) [भारत], धार्मिकसौहार्दस्य महता प्रदर्शने पूर्वसेनापतिः, यः आस्थायाः मुस्लिमः अस्ति, लक्षद्वीपे भक्तसैनिकानाम् कृते विभिन्नहिन्ददेवतानां मूर्तिः शिल्पं कृतवान् लक्षद्वीपस्य पूर्वसेनापतिः, पी.पी.चेरियाकोया religiou इत्यस्य उदाहरणम् अस्ति एकता द्वीपे विश्वासेन मुस्लिमः इति रूपेण सः भक्तसैनिकानाम् कृते हिन्दुदेवमूर्तयः शिल्पं कृतवान्

पूर्वसेनापतिः पी.पी.चेरियाकोया १९७० तमे दशके तत्र तैनातस्य मध्यप्रदेशविशेषबलस्य आग्रहेण आन्ध्रोतद्वीपे हनुमानस्य, काव्रट्टीमन्दिरस्य गणेशस्य च मूर्तिं शिल्पं कृतवान् ७९ वर्षीयः अयं युद्धस्य दिग्गजः अपि अस्ति यः... १९७१ तमे वर्षे युद्धकाले युद्धं कृतवान् । तदनन्तरं सः व्यावसायिकः कलाकारः अभवत्, कलाशिक्षकरूपेण अपि कार्यं कृतवान्

ए.एन.आइ इत्यस्मै सम्भाष्य चेरियाकोया अवदत्- "१९७२ तमे वर्षे मध्यप्रदेशस्य विशेषदलस्य सैनिकाः पूजां कर्तुम् इच्छन्ति स्म । ते मां हनुमानस्य भगवान् शिल्पं कर्तुं प्रार्थितवन्तः अहं च तत् सुखेन करोमि। अहं प्रसन्नः अस्मि यत् ते देवस्य पूजां कर्तुं समर्थाः अभवन्। तथैव अहं उन्मत्तः प्रभुः।" गणेशः एकमूर्तिः कावरट्टी इत्यस्य अनुरोधः प्राप्तः ततः परं "मया विद्यालये शिल्पकला न शिक्षिता।" मम पिता उत्कीर्णनं करोति स्म, तस्य सम्यक् अवलोकनेन एव तस्मात् शिक्षते स्म । अहं अधिकं था चित्रकला उत्कीर्णं करोमि।

लक्षद्वीप प्रशासने नियुक्तः विशेषसचिवः शैलेन्द्रसिंहपरिहारः अवदत् यत् चेरियाकोया इत्यनेन धार्मिकसौहार्दं प्रवर्धयितुं योगदानं दत्तम् "काव्रट्टी लक्षद्वीपस्य राजधानी अस्ति तथा च अत्र एकमेव हिन्दुमन्दिरम् अस्ति। I 1978, the Kavratti temple was established by Madhya Pradesh paramilitary force To cater for the demand of the soldiers, a local native PP Cheriyakoya who wa in military service hand sculpted Lord Ganesh's idol in andhrot. मन्दिरस्य पुरोहितः चित्राञ्जनमिश्रः अपि चेरियाकोयस्य हि योगदानस्य धन्यवादं कृतवान् मिश्रः भारतीय रिजर्व बटालियनबलस्य सैनिकः अस्ति यः कर्वतीमन्दिरस्य पुरोहितरूपेण स्वेच्छया कार्यं करोति "मन्दिरस्य उद्घाटनं १९७८ तमे वर्षे सांसदविशेषबलेन कृतम्। ततः IRB इत्यनेन कार्यभारः गृहीतः an we do celebrate all festivals. गणेशमूर्तिः चेरियाकोया इत्यनेन शिल्पिता यतः तत्र कोऽपि शिल्पकारः उपस्थितः नासीत् किन्तु सः स्वेच्छया मूर्तिः निर्मितवान्" इति सः अवदत्।