नवीदिल्ली, सर्वोच्चन्यायालयेन शुक्रवासरे महाराष्ट्रस्य पूर्वमन्त्री नवाबमलिकस्य कृते धनशोधनप्रकरणे पूर्वं चिकित्साकारणात् प्रदत्तस्य अन्तरिमजमाननस्य सप्ताहद्वयेन विस्तारः कृतः।

न्यायाधीशौ बेला एम त्रिवेदी, सतीशचन्द्रशर्मा च इत्येतयोः पीठिका प्रवर्तननिदेशालयस्य कृते उपस्थितस्य वकिलस्य निवेदनस्य संज्ञानं गृहीतवती यत् सः अद्यापि प्रकरणे नूतनानि निर्देशानि न प्राप्नुवन्ति इति, ततः सुनवायी सप्ताहद्वयं स्थगितवती।

शीर्षन्यायालयेन अन्तरिमजमानतस्य राहतं तस्मिन् एव अवधिपर्यन्तं विस्तारितम्।

२०२३ तमस्य वर्षस्य अगस्तमासे मलिकस्य कृते प्रदत्तस्य अन्तरिमजमानस्य समयसमये विस्तारः कृतः अस्ति ।

मलिकः बम्बई उच्चन्यायालयस्य २०२३ तमस्य वर्षस्य जुलै-मासस्य १३ दिनाङ्के प्रवर्तननिदेशालयेन (ईडी) अन्वेषणं क्रियमाणे प्रकरणे चिकित्साकारणात् जमानतस्य अङ्गीकारस्य आदेशस्य विरुद्धं शीर्षन्यायालयं प्रस्तावितवान् आसीत्

शीर्षन्यायालयेन पूर्वमेव अवलोकितं यत् मलिकः वृक्करोगेण पीडितः अस्ति तथा च २०२३ तमस्य वर्षस्य अगस्तमासस्य ११ दिनाङ्कात् मासद्वयस्य अन्तरिमजमानतस्य अनुमतिः प्राप्ता ततः परं तस्य स्थितिः न सुधरति।

पलायितस्य गुण्डस्य दाऊद इब्राहिमस्य तस्य सहकारिणां च क्रियाकलापैः सह सम्बद्धस्य प्रकरणस्य विषये ईडी इत्यनेन २०२२ तमस्य वर्षस्य फरवरीमासे मलिकः गृहीतः आसीत् ।

मलिकः अन्येषां विविधानां रोगानाम् अतिरिक्तं दीर्घकालीनवृक्करोगेण पीडितः इति दावान् उच्चन्यायालयात् राहतं याचितवान् आसीत् । सः योग्यतायाः आधारेण जमानतमपि याचितवान् ।

मलिकविरुद्धं ईडी-प्रकरणं राष्ट्रियजागृतिसंस्थायाः (एनआईए) नामितवैश्विक-आतङ्कवादी, १९९३ तमे वर्षे मुम्बई-सीरियल-बम्ब-विस्फोटेषु प्रमुख-आरोपितः दाऊद-इब्राहिम-इत्यस्य, अवैध-क्रियाकलाप-(निवारण)-अधिनियमस्य अन्तर्गतं तस्य सहकारिणां च विरुद्धं दाखिलस्य एफआइआर-आधारितः अस्ति .