नवीदिल्ली, बुधवासरे काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे इत्यनेन सह काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे-इत्यनेन सह संविधाने समर्थित-मूल्यानां प्रति अटल-प्रतिबद्धतायाः गुणाः, कोटि-कोटि-अश्रुत-स्वर-प्रति तस्य बोधक-करुणा च तम् पृथक् कृतवन्तः इति उक्तवान्, राहुल-गान्धिनः जन्मदिनस्य शुभकामनाः प्रवहन्ति स्म।

गान्धी, पूर्वकाङ्ग्रेस-अध्यक्षः रायबरेली-नगरस्य सांसदः च सर्वेभ्यः काङ्ग्रेस-कार्यकर्तृभ्यः निर्देशं दत्तवान् यत् ते कस्यापि भव्य-उत्सवस्य परिहारं कुर्वन्तु, तस्य स्थाने मानवीय-प्रयत्नेषु, दान-कार्येषु च संलग्नाः भूत्वा अस्य अवसरस्य उत्सवं कुर्वन्तु |.

गान्धी अत्रत्याः एआइसीसी मुख्यालये स्वजन्मदिनम् आचरित्वा खर्गे इत्यनेन सह केकं कटितवान् । इस अवसर पर कांग्रेस महासचिव के सी वेनुगोपाल एवं प्रियंका गांधी एवं कोषाध्यक्ष अजय मेकेन भी उपस्थित रहे |गान्धी तस्य जन्मदिनस्य शुभकामनाभिः सह दलकार्यकर्तृभिः सह अपि संवादं कृतवान् ।

पूर्वं X इत्यत्र एकस्मिन् पोस्ट् मध्ये खर्गे गान्धीं जन्मदिनस्य अभिवादनं कृतवान् ।

"भारतस्य संविधाने समर्थितमूल्यानां प्रति भवतः अचञ्चलप्रतिबद्धता, कोटि-कोटि-अश्रुत-स्वर-प्रति भवतः बोधक-करुणा च, ते एव गुणाः ये भवन्तं पृथक् कुर्वन्ति" इति खर्गे गान्धी-विषये अवदत्"काङ्ग्रेसपक्षस्य विविधतायां, सामञ्जस्ये, करुणायां च एकतायाः लोकाचारः, भवतः सर्वेषु कार्येषु दृश्यते, यतः भवन्तः अन्तिमस्य व्यक्तिस्य अश्रुपातं कर्तुं स्वस्य मिशनं निरन्तरं कुर्वन्ति, सत्तां प्रति सत्यस्य दर्पणं दर्शयित्वा" इति सः अवदत्।

खर्गे गान्धिनः अग्रे दीर्घं, स्वस्थं, सुखी च जीवनं भवतु इति कामनाम् अकरोत् ।

खर्गे इत्यस्य पदस्य प्रतिक्रियारूपेण गान्धी अवदत् यत्, "काङ्ग्रेसस्य अध्यक्षः खर्गे जी, भवतः शुभकामनाभ्यः बहु धन्यवादः। भवतः नेतृत्वं मार्गदर्शनं च अस्मान् सर्वान् न्यायपूर्णस्य न्यायपूर्णस्य च भारतस्य कृते युद्धं निरन्तरं कर्तुं प्रेरयति।तस्य जन्मदिनस्य शुभकामनाम् अददात् इति काङ्ग्रेसनेतृभ्यः कार्यकर्तृभ्यः अन्येभ्यः अपि धन्यवादं दत्तवान् ।

प्रियङ्का गान्धी स्वभ्रातुः कृते सामाजिकमाध्यमेषु हृदयस्पर्शी सन्देशं स्थापयित्वा सः तस्याः "मित्रः, तर्कशीलः मार्गदर्शकः, दार्शनिकः, नेता च" इति अवदत् ।

X इत्यत्र प्रियङ्का गान्धी इत्यनेन उक्तं यत्, "जीवनस्य, ब्रह्माण्डस्य, सर्वस्य च विषये यस्य अद्वितीयदृष्टिकोणं मार्गं प्रकाशयति तस्य मम मधुरभ्रातुः जन्मदिनस्य शुभकामना।"सदैव मम मित्रं, मम सहयात्री, तर्कशीलः मार्गदर्शकः, दार्शनिकः, नेता च। प्रकाशमानः (स्टार इमोजिस्), भवन्तं सर्वाधिकं प्रेम करोमि!" काङ्ग्रेसस्य महासचिवः अवदत्।

पश्चात् X इत्यत्र प्रकाशितस्य विडियोमध्ये गान्धी सर्वेषां धन्यवादं दत्तवान् ये तस्य कामनाम् अकरोत् ।

"अहं बहुधा पृष्टः यत् अहं किमर्थं सर्वदा 'श्वेतटी-शर्ट्' धारयामि -- एतत् टी-शर्टं मम कृते पारदर्शितायाः, संकल्पस्य, सरलतायाः च प्रतीकम् अस्ति" इति सः अवदत् ।"#WhiteTshirtArmy इत्यस्य उपयोगेन एकस्मिन् विडियोमध्ये कथयन्तु यत् एतानि मूल्यानि भवतः जीवने कुत्र कियत् च उपयोगिनो भवन्ति। अपि च अहं भवन्तं श्वेतवर्णीयं टी-शर्टं उपहाररूपेण दास्यामि। सर्वेभ्यः बहु प्रेम" इति गान्धी अवदत्।

तमिलनाडु-नगरस्य मुख्यमन्त्री, डीएमके-प्रमुखः च एम.के.स्टालिनः गान्धिनः जन्मदिने तस्य प्रशंसाम् अकरोत् ।

"जन्मदिनस्य शुभकामना, प्रियः भ्राता राहुलगान्धी! अस्माकं देशस्य जनानां प्रति भवतः समर्पणं भवन्तं महतीं ऊर्ध्वतां प्रति नेष्यति। भवतः निरन्तरप्रगतेः सफलतायाः च वर्षस्य कामनाम् अकरोत्" इति स्टालिनः X इत्यत्र अवदत्।उत्तरप्रदेशस्य पूर्वमुख्यमन्त्री तथा समाजवादीपक्षस्य प्रमुखः अखिलेशयादवः गान्धिनः जन्मदिनस्य शुभकामनाम् अयच्छत्।

राकांपा प्रमुखः शरदपवारः अपि गान्धिनः जन्मदिनस्य शुभकामनाम् अयच्छत्।

"उष्णजन्मदिनस्य अभिवादनम् राहुलगान्धी। भवतः अग्रे स्वस्थं, दीर्घं सफलं च जीवनं कामना" इति पवारः एक्स इत्यत्र अवदत्।पवार की पुत्री एवं लोकसभा सांसद सुप्रिया सुले ने गांधी जी को आगाँ स्वस्थ वर्ष की शुभकामनाएं दी।

शिवसेना (यूबीटी) नेता आदित्य ठाकरे अपि गान्धी इत्यस्य जन्मदिनस्य शुभकामनाम् अयच्छत्।

राजदनेता तेजस्वी यादवः अवदत्, "दिनस्य सर्वाधिकं सुखदं पुनरागमनं भ्राता राहुलगान्धी! भवता उल्लेखनीयदृष्टिः नेतृत्वं च प्रदर्शितम्। भवतः अग्रे दीर्घं, सुखी, स्वस्थं सफलं च जीवनं भवतु इति कामना!काङ्ग्रेसस्य महासचिवः, प्रभारी, संगठनः, वेणुगोपालः X इत्यत्र अवदत्, "अस्माकं प्रियनेता श्री राहुलगान्धी जी इत्यस्य जन्मदिनस्य हार्दिकी शुभकामनासु अहं कोटिशः भारतीयैः सह सम्मिलितः अस्मि!"

"राहुल जी भारतस्य निर्धन-हाशिया-पिछड़ा-नागरिकाणां निर्विवादः नेता अस्ति। स्वरहीनानां वाणी, दुर्बलानाम् कृते बलस्य स्तम्भः, अस्माकं संविधानस्य रक्षकः, क्विन्टेस्सेन्सियल न्याय योद्धः, तथा च भारतस्य गौरवपूर्णभविष्यस्य उज्ज्वलतमः आशा! " " . वेणुगोपालः X इत्यस्य विषये अवदत्।

"जनसेवायां तस्य निस्वार्थः, समर्पितः, भावुकः च प्रतिबद्धता अस्माकं सर्वेषां कृते प्रेरणादायका अस्ति तथा च तस्य नैतिककम्पासः अस्मान् प्रत्येकं पदे मार्गदर्शनं करोति" इति सः अवदत्।वेणुगोपालः अवदत् यत्, "सः (गान्धी) कठिनतमं समयं दृष्टवान्, दुष्टतमानां दुरुपयोगानाम् सामनां कृतवान्, सर्वेभ्यः कोणेभ्यः आक्रमणानि सहितवान्, परन्तु सः लम्बः स्थित्वा स्वसिद्धान्तेभ्यः कदापि न डुलति यद्यपि सः यत्किमपि उपहासं अपमानं वा सम्मुखीकुर्वति।

तस्मिन् अद्यत्वे अस्माकं देशे एकः अन्तःकरणपालकः, एकः नेता च अस्ति यस्य आजीवनं मिशनं वर्तते यत् अस्माकं देशं अस्माकं सर्वेषां स्वप्नानां समावेशी, प्रगतिशीलं, समृद्धं च राष्ट्रं करणीयम् इति वेणुगोपालः अवदत्।

"अहं तस्मै आजीवनं आनन्देन परिपूर्णं भवतु, सद्युद्धं च युद्धं कर्तुं सामर्थ्यं च कामयामि! राहुलजी इत्यनेन सर्वेभ्यः काङ्ग्रेसकार्यकर्तृभ्यः विशेषतया निर्देशः दत्तः यत् ते कस्यापि भव्यस्य उत्सवस्य परिहारं कुर्वन्तु, तस्य स्थाने मानवीयप्रयासेषु, दानकार्येषु, पर्यावरणीयरूपेण च संलग्नाः भूत्वा अस्य अवसरस्य उत्सवं कुर्वन्तु मैत्रीपूर्णरूपेण" इति सः अवदत्।तेलङ्गाना-नगरस्य मुख्यमन्त्री ए रेवन्तरेड्डी अपि अस्मिन् अवसरे गान्धी इत्यस्य कामनाम् अकरोत्, तस्य व्यक्तित्वं सर्वेषां विषमतानां विरुद्धं युद्धं कर्तुं इति च अवदत्।

"तस्य दृष्टिकोणं विपन्नजनानाम् पार्श्वे स्थातुं वर्तते। बलिदानं उत्तराधिकारः, युद्धं च तस्य दर्शनम्। सः बुद्धिमान् अस्ति, श्वः भारतस्य आकांक्षां पूरयितुं एकमात्रः नेता च अस्ति" इति रेड्डी अवदत्।

X इत्यत्र एकस्मिन् पोस्ट् मध्ये काङ्ग्रेसपक्षः अवदत् यत्, "यस्य नेतारस्य जन्मदिनस्य शुभकामना: यः अस्मान् 'Choose Love' इति शिक्षयति स्म। यदा भवतः उपरि द्वेषः क्षिप्तः भवति तदा प्रेम्णः चयनं कुर्वन्तु। यदा दया असम्भवः इति भासते तदा प्रेम्णः चयनं कुर्वन्तु। यदा गमनं कठिनं भवति तदा प्रेम्णः चयनं कुर्वन्तु।Choose।" प्रेम यदा करुणा क्षीणा भवति।"एकः नेता यः क्रोधस्य, द्वेषस्य, अश्रुपातस्य च विरुद्धं स्थितवान्। एकः नेता यः अस्माकं लोकतन्त्रस्य पुनः प्राप्त्यर्थं अग्रेतः नेतृत्वं कृतवान्। एकः नेता यः प्रकाशस्य आरम्भं कृत्वा आशां पुनः प्रज्वलितवान्। धन्यवादः यत् भवान् राहुलगान्धी जी अस्ति।

भारतीययुवाकाङ्ग्रेसकार्यकर्तृभिः राहुलगान्धीजन्मदिने दिल्लीनगरे गृहनिवासिनां आश्रयाय एयरकूलरवितरणं कृतम्।