वाशिंगटन, द्वितीयपीढीयाः भारतीयाः अमेरिकनजनाः लोकसेवायां संलग्नतायाः वास्तविकं मूल्यं पश्यन्ति इति देशस्य एकमात्रः सिक्खमेयरः गुरुवासरे अवदत्, addin यत् एतेन सह लघुजातीयसमुदायः नूतनचरणं प्रविशति।

“वयं नूतनं चरणं प्राप्नुमः यत्र द्वितीयपीढीयाः भारतीयाः अमेरिकनजनाः वास्तवतः सार्वजनिकक्षेत्रे संलग्नतायाः मूल्यं पश्यन्ति, समुदायं व्यापकरूपेण पश्यन्ति, न केवलं भारतीयसमुदायं अपितु अमेरिकनजनाः इति अस्माकं समुदायं, एकः वास्तवतः एकरीत्या एकरीत्या यत् keeps us proud of our heritage, keeps u remembering who we are as Indians, but also being proud to be Americans an really being a part of the American society,” इति होबोकेन्-नगरस्य मेयरः रवि भल्ला साक्षात्कारे अवदत्।

भल्ला न्यूजर्सी-नगरस्य प्रथमः सिक्ख-नगरपालिका अस्ति । सः २०१८ तमे वर्षे मेयर ओ होबोकेन् इति निर्वाचितः अभवत् ।अस्मिन् वर्षे सः न्यूजर्सी-नगरस्य ८ तमे काङ्ग्रेस-मण्डले निर्वाचनं कर्तुं घोषितवान् । “पुब्लिक्षेत्रे संलग्नतायाः महत्त्वपूर्णः भागः निर्वाचितपदार्थं धावनं भवति” इति सः अवदत् ।

यदि निर्वाचितः भवति तर्हि अमेरिकी सदनस्य o प्रतिनिधिसभायां निर्वाचितः द्वितीयः सिक्खः भविष्यति। दिलीपसिंह सौन्दः प्रथमः भारतीयः अमेरिकनः सिक्खः च आसीत् यः काङ्ग्रेसपक्षे निर्वाचितः ।

“काङ्ग्रेसस्य सदस्यः सौण्ड् बाधाः भङ्गं कृतवान् । सः केवलं प्रथमः सिक्खसदस्यः o काङ्ग्रेसस्य नासीत्, अपितु सः काङ्ग्रेसस्य प्रथमः एशियाई अमेरिकनः सदस्यः आसीत्, काङ्ग्रेसस्य प्रथमः भारतीयः अमेरिकनः सदस्यः आसीत् । दिलीपसिंहसौनस्य काङ्ग्रेसपक्षे सेवां कृत्वा ६१ वर्षाणि अभवन्। अतः यू काङ्ग्रेस-सङ्घस्य सेवां कुर्वन् द्वितीयः सिक्ख-अमेरिकनः भवितुं इतिहासस्य भागः भविष्यति” इति सः अवदत् ।

“इदं ऐतिहासिकं भविष्यति, तथा च इदं वास्तवतः आशास्ति यत् अन्येषां कनिष्ठानां दक्षिण-एशिया-जनानाम् भारतीय-अमेरिका-देशस्य च सिक्ख-अमेरिका-देशस्य च किञ्चित् आशां प्रेरणाञ्च प्रोत्साहनं दास्यति यत् यदि अहं तत् कर्तुं शक्नोमि तर्हि ते अपि अमेरिकन-जीवने सम्मिलिताः भवितुम् अर्हन्ति तथा च गर्विताः भवितुम् अर्हन्ति | के सन्ति कुतः च कूपात् आगताः” इति भल्ला अवदत् ।

एकस्य प्रश्नस्य उत्तरं दत्त्वा भल्ला अवदत् यत् सः आधारभूतसंरचना, कार्याणि, अर्थव्यवस्था च इति टिकटेन धावति।

बाइडेन् प्रशासनेन, सः अवदत्, महत् कार्यं कृतवान्, विशेषतः th महामारीयाः अनन्तरं, अमेरिकन-उद्धारयोजना, आधारभूतसंरचना-अधिनियमः, मुद्रास्फीति-कमीकरण-अधिनियमः च। ते संघीयवित्तपोषणस्य त्रयः प्रमुखाः विनियोगाः सन्ति ये वास्तविकमूर्तरूपेण समुदायानाम् उन्नतिं कृतवन्तः तथा च सेतुषु, मार्गेषु, आधारभूतसंरचनेषु, जलवायुकार्याणि, अस्मिन् समये दबावपूर्णविषयेषु निवेशस्य अरबौ डॉलरस्य दृष्ट्या इतिहासनिर्माणं कुर्वन्ति।

“जनजीवनं सुन्दरं कर्तुं बाइडेन् प्रशासनेन सुई चालयितुं बहु किमपि कृतम् अस्ति। आगामिषु वर्षेषु च तत् निरन्तरं द्रष्टुम् इच्छामः” इति भाल् अवदत्।