सभायां षड्सदस्यीयप्रतिनिधिमण्डलस्य नेतृत्वं कुर्वन् प्रवक्ता अवदत् यत्, "समस्यानां अवगमनं, समाधानं च प्रेरयितुं वयं दोहानगरं गच्छामः, अफगानिस्तानेन सह लाभप्रदः सम्बन्धः भवतु इति सर्वेभ्यः सम्बन्धितदेशेभ्यः आह्वानं कुर्मः। सभायां अस्माकं उपस्थितिः अस्ति न तु अन्येन पक्षेण सह वैरम्” इति ।

मुजाहिदः अवदत् यत् ते सर्वेभ्यः देशेभ्यः प्रार्थयिष्यन्ति यत् अफगानिस्तानस्य जनान् कठिनपरिस्थितौ न त्यजन्तु इति सिन्हुआ-समाचारसंस्थायाः समाचारः।

रविवासरे समागमस्य आरम्भः निर्धारितः अस्ति। गतमेमासे सम्मेलनस्य प्रथमपरिक्रमे केयरटेकरसर्वकारः न आमन्त्रितः, फेब्रुवरीमासे द्वितीयचरणं च अङ्गीकृतवान्।