देवोलीना स्वस्य भ्रमस्य समाधानं कथं कृतवती इति साझां कृतवती यत् "मया एकः क्षणः अनुभवितः यत् यथार्थतया अहं धन्यः इति अनुभवितवान्, अहं च अनुभवामि यत् ईश्वरः इच्छति यत् अहं पर्दायां एतां भूमिकां स्वीकुर्वन् अस्मि।"

“‘छठी मैय्या की बिटिया’ इति निर्णयं कुर्वन् अहं द्वयोः शोयोः मध्ये विदीर्णः अभवम्, ततः एकः मित्रः अप्रत्याशितरूपेण मां आहूय अवदत् यत्, ‘देवो, अहं भवन्तं पर्दायां देवीरूपेण द्रष्टुम् इच्छामि’ इति मम दुविधायाः विषये अनभिज्ञः। इदं अनुभूतं यत् छठी मैय्या स्वयं मम मित्रद्वारा मां वदति स्म, एतां भूमिकां चयनं कर्तुं मां मार्गदर्शनं करोति स्म” इति देवोलीना अपि अवदत् ।

‘छथी मैय्या की बिटिया’ इत्यत्र शुभस्य दुष्टस्य विजयस्य उत्सवः भवति, यत्र जीवनपर्यन्तं स्व उपासकानां रक्षणं मार्गदर्शनं च कुर्वती छथी मैय्या इत्यस्याः श्रद्धां भक्तिं च बोधयति

अस्मिन् कार्यक्रमे सारा खानः, जया भट्टाचार्यः, वृन्ददहालः, आशीषदीक्षितः च अभिनयन्ति ।

‘छठी मैय्या की बिटिया’ सूर्य नियो पर प्रसारित।

देवोलीना दीर्घकालीनटीवी-श्रृङ्खला ‘साठनिभाना साथिया’ इत्यस्मिन् गोपीमोदी इत्यस्य भूमिकायाः ​​कृते प्रसिद्धा अस्ति । ‘बिग् बॉस १३’, ‘बिग् बॉस १४’, ‘बिग् बॉस १५’ इत्यादिषु च भागं गृहीतवती अस्ति ।

३८ वर्षीयः अभिनेत्री भारतात्मस्य प्रशिक्षिता नर्तकी अस्ति, २०१० तमे वर्षे ‘डान्स इण्डिया डान्स २’ इति नृत्यवास्तविकताश्रृङ्खलायां भागं गृहीतवती ।

सा २०११ तमे वर्षे ‘सवारे सबके सप्ने प्रीतो’ इति शो इत्यनेन अभिनयस्य पदार्पणं कृतवती ।

देवोलीना ‘लाल इश्क’, ‘साथ निभाना साथिया २’, ‘दिल दियान् गल्लान्’ इत्यादिषु शोषु अपि अभिनयं कृतवती अस्ति ।