दुबई [UAE], दुबई चैम्बर् आफ् कॉमर्स, दुबई चैम्बर्स् इत्यस्य छत्रेण कार्यं कुर्वतां त्रयाणां चैम्बरेषु अन्यतमः, द्विपक्षीयव्यापारस्य निवेशस्य च अवसरान् वर्धयितुं दुबई तथा च... मेक्सिको।

इदं प्रक्षेपणं मेक्सिकोदेशस्य कम्पनीनां निवेशकानां च मध्ये दुबई-नगरस्य वर्धमानं आकर्षणं प्रतिबिम्बयति, यत्र मेक्सिकोदेशस्य दुबई-वाणिज्यसङ्घस्य सक्रियसदस्यत्वेन पञ्जीकृतानां कम्पनीनां संख्या २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते १०८ अभवत्

व्यापारपरिषदः उद्घाटनवार्षिकसामान्यसभा अद्यैव दुबईचैम्बर्स्-मुख्यालये अभवत् । समागमः परिषदः प्रमुखलक्ष्येषु केन्द्रितः आसीत्, येषु दुबई-मेक्सिको-देशयोः आर्थिकसम्बन्धं सुदृढं करणं, परस्परं लाभप्रदसाझेदारीनिर्माणं च अन्तर्भवति। तदतिरिक्तं आगामिमासानां कार्यक्रमानां निर्धारितकार्यक्रमस्य विषये प्रतिभागिनः चर्चां कृतवन्तः।

दुबई चैम्बर्स् इत्यस्य व्यावसायिकवकालतस्य उपाध्यक्षः महा अल गर्गावी इत्यनेन टिप्पणी कृता यत्, "दुबईनगरस्य निजीक्षेत्रस्य विश्वस्य व्यापारसमुदायस्य च मध्ये आशाजनकावकाशान् वर्धयितुं योगदानं दातुं व्यावसायिकपरिषदः सशक्तीकरणाय वयं प्रतिबद्धाः स्मः। आर्थिकनिवेशसाझेदारीसुदृढां कर्तुं वयं लक्ष्यं कुर्मः विदेशव्यापारं वर्धयितुं दुबई-नगरस्य अग्रणीवैश्विकव्यापारगन्तव्यस्थानत्वेन स्थितिं अधिकं सुदृढं कर्तुं च अस्माकं अभियानस्य भागरूपेण स्थानीयतया अन्तर्राष्ट्रीयतया च सर्वेषु क्षेत्रेषु।

दुबई-वाणिज्यसङ्घस्य छत्रे व्यावसायिकपरिषदाः दुबईनगरे कार्यं कुर्वतां विशिष्टदेशानां कम्पनीनां निवेशकानां च हितस्य प्रतिनिधित्वं कुर्वन्ति । प्रत्येकं परिषदं दुबई-प्रतिनिधित्वयुक्तस्य विपण्यस्य च मध्ये द्विपक्षीयव्यापारस्य निवेशस्य च स्थायिवृद्धिं पोषयितुं सदनेन सह साझेदारी करोति।

वर्तमानकाले विदेशव्यापारे वृद्धिं चालयित्वा दुबई आर्थिककार्यक्रमस्य (D33) उद्देश्यस्य समर्थनार्थं व्यापारपरिषदानां संख्यां वर्धयितुं, तथा च स्थानीयकम्पनीनां वैश्विकबाजारेषु विस्तारस्य समर्थनार्थं च सदनं कार्यं कुर्वन् अस्ति।