वाशिंगटन, रूस-देशेन सह भारतस्य सम्बन्धस्य चिन्तानां मध्यं गुरुवासरे अमेरिकी-देशस्य एकः शीर्ष-अधिकारी नवीदिल्लीं चेतवति यत् "रूसस्य दीर्घकालीन-विश्वसनीय-साझेदारत्वेन दावः उत्तमः दावः नास्ति" तथा च मास्को-नगरं नूतनदिल्ली-विषये बीजिंग-पक्षे भविष्यति चेत् एशियायाः दिग्गजयोः मध्ये विग्रहस्य ।

अमेरिकीराष्ट्रियसुरक्षासल्लाहकारः जेक् सुलिवन् एमएसएनबीसी इत्यत्र प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य हाले मास्कोयात्रायाः विषये प्रश्नस्य उत्तरं दत्त्वा एतां वचनं कृतवान् यत्र सः रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह विस्तृतं वार्ताम् अकरोत्।

भारतसहितं विश्वस्य प्रत्येकं देशं प्रति वयं स्पष्टं कृतवन्तः यत् दीर्घकालीनविश्वसनीयसाझेदारत्वेन रूसस्य उपरि दावः उत्तमः दावः नास्ति इति सुलिवन् गतमासे स्वसमकक्षेण अजितेन सह मिलनार्थं भारते आसीत् दोवल ।

अमेरिकनस्य शीर्षस्थः अधिकारी अपि स्वभ्रमणकाले प्रधानमन्त्री मोदी इत्यनेन सह मिलितवान् आसीत् ।

"रूसः चीनस्य समीपं गच्छति। वस्तुतः चीनस्य कनिष्ठः भागीदारः भवति। तथा च, ते सप्ताहस्य कस्मिन् अपि दिने भारतस्य विषये चीनस्य पक्षं गृह्णन्ति स्म। अपि च ... प्रधानमन्त्री मोदी, अवश्यमेव, तस्य विषये गहनचिन्ता अस्ति भारतविरुद्धं चीनदेशस्य आक्रामकतायाः सम्भावना यत् वयं अन्तिमेषु वर्षेषु दृष्टवन्तः” इति सुलिवन् अवदत्।

सुलिवन् तु अङ्गीकृतवान् यत् भारतसदृशानां देशानाम् रूसदेशेन सह ऐतिहासिकः सम्बन्धः अस्ति, तस्य च रात्रौ एव नाटकीयः परिवर्तनः न भविष्यति।

"एतत् दीर्घं क्रीडां क्रीडति। एतत् (अमेरिका) भारतसदृशेषु देशेषु सहितं विश्वे लोकतान्त्रिकसाझेदारेषु मित्रराष्ट्रेषु च निवेशं करोति तथा च वयं मन्यामहे यत् यथा यथा वयं अग्रे गच्छामः तथा तथा तत् फलं दास्यति" इति सः अजोडत्।

तस्य वचनं पञ्चदशस्य, व्हाइट हाउसस्य, विदेशविभागस्य च प्रवक्तृभिः रूस-देशेन सह भारतस्य सम्बन्धस्य, मोदी-महोदयस्य मास्को-भ्रमणस्य च प्रश्नेषु पृथक् पृथक् प्रतिक्रियां दत्तस्य एकदिनस्य अनन्तरम् अभवत्

प्रधानमन्त्रिणा मोदी २२ तमे भारत-रूस-वार्षिकशिखरसम्मेलनार्थं द्वौ दिवसौ रूसदेशे आसीत् यत् युक्रेन-सङ्घर्षस्य प्रचण्डस्य मध्यं पश्चिमैः निकटतया निरीक्षितम् अस्ति।

मंगलवासरे पुटिन् इत्यनेन सह वार्तायां प्रधानमन्त्री मोदी रूसराष्ट्रपतिं प्रति अवदत् यत् युक्रेन-सङ्घर्षस्य समाधानं युद्धक्षेत्रे सम्भवं नास्ति तथा च बम्ब-गोलिकानां मध्ये शान्ति-प्रयासाः सफलाः न भवन्ति।

भारतं रूसदेशेन सह स्वस्य "विशेषस्य विशेषाधिकारयुक्तस्य च सामरिकसाझेदारीस्य" दृढतया रक्षणं कुर्वन् अस्ति तथा च युक्रेनसङ्घर्षस्य अभावेऽपि सम्बन्धेषु गतिं निर्वाहयति।

भारतेन २०२२ तमे वर्षे युक्रेनदेशे रूसस्य आक्रमणस्य निन्दां अद्यापि न कृता, संवादेन कूटनीतिद्वारा च द्वन्द्वस्य समाधानार्थं निरन्तरं प्रस्तावः कृतः अस्ति