न्यूनशक्तिः, श्रान्तता, शिरोवेदना, शरीरस्य, मांसपेशीनां, सन्धिवेदनाः, लघुशिरः वा चक्करः, एकाग्रतां वा ध्यानं वा स्थापयितुं कष्टं; तथा जठरान्त्रस्य लक्षणं यथा उदरेण वमनं च, सामान्यतया विद्यालयवयोवृद्धेषु बालकेषु किशोरेषु, तथा च Covid-19 संक्रमणस्य इतिहासं विद्यमानानाम् युवानां मध्ये दृश्यते स्म।

अमेरिकादेशस्य न्यूयॉर्कविश्वविद्यालयस्य शोधकर्तारः ७,२२९ परिचर्यादातृणां बालकानां च सर्वेक्षणं कृतवन्तः, येषु ७५ प्रतिशतं जनाः Covid-19 संक्रमणं ज्ञातवन्तः आसन्।

विद्यालय-वयस्काः बालकाः अधिकदीर्घकालं यावत् भयम् अथवा विशिष्टवस्तूनाम् भयं विद्यालयस्य अस्वीकारं च ज्ञापयन्ति स्म, किशोराः तु भीडस्य अधिकानि भयानि o निबद्धस्थानेषु आतङ्कप्रहारं च अवलोकितवन्तः।

किशोरवयस्काः युवावयस्काः च गन्धे वा रसस्य वा परिवर्तनं ज्ञापयन्ति स्म, यदा तु वक्षःस्थलवेदना, धड़कन च युवावयस्कानाम् अधिकः आसीत्, परन्तु th कनिष्ठायुवर्गेषु न

ततः परं, दुर्बलभूखः, निद्रायाः कष्टं, तथा च उधमला, तथा च दीर्घकालं यावत् श्वसनस्य लक्षणं यथा नासिका स्तब्धता, कासः च, जन्मतः ५ वर्षाणां मध्ये लघुबालानां मध्ये मुख्यतया दृष्टाः

विश्वविद्यालयस्य ग्रोस्मैन् विद्यालये बालरोगविज्ञानस्य जनसंख्यास्वास्थ्यस्य च सहायकप्रोफेसरः राचेल् ग्रॉस् इत्यनेन उक्तं यत्, "एते निष्कर्षाः दीर्घकालीन-कोविड-बालानां लक्षणस्य महत्त्वं रेखांकयन्ति, यदा शोधकर्तारः अद्यापि अस्मिन् आयुवर्गे Covid-19-संक्रमणस्य दीर्घकालीन-प्रभावानाम् आविष्कारं कुर्वन्ति।" चिकित्सा।

"इदं शोधं महत्त्वपूर्णं यतः चिकित्सकाः समुचितरूपेण एकं उपचारं Long Covid निदानं कर्तुं शक्नुवन्ति यदा ते अधिकतया अवगच्छन्ति यत् भिन्नाः आयुवर्गाः कथं स्थितिना प्रभाविताः सन्ति।

निष्कर्षाः कनाडादेशस्य टोरोन्टोनगरे प्रचलति बालरोगशैक्षणिकसङ्घस्य (PAS) २०२४ सत्रे प्रस्तुताः भविष्यन्ति।