अभिनेत्री अवदत् यत् तेषां 'धनस्य स्थितिः' इदानीं क्रमबद्धा अस्ति, ते च शुक्रवासरे आपत्कालीनप्रमाणपत्राणि प्राप्तुं अन्यनगरे दूतावासं प्रति गमिष्यन्ति।

दिव्याङ्का स्वस्य इन्स्टाग्राम-कथाः गृहीत्वा स्वस्य अनुयायिनां स्थितिविषये अद्यतनं कृत्वा एकं टिप्पणं स्थापितवती।

“प्रिय सर्वेषां, भवतः अपारप्रेमस्य समर्थनस्य च धन्यवादः। यथार्थतः बहु अर्थः अस्ति! एतावत् हानिः कृत्वा धन्यवादः यत् बहु आवश्यकः प्रेम न नष्टः भवति! अस्माकं प्रियजनानाम्, सम्बद्धानां जनानां च अद्यतनं दत्त्वा यतः वयं सर्वेषां व्यक्तिगतरूपेण उत्तरं दातुं असमर्थाः स्मः” इति ।

तेषां स्थितिं अद्यतनं कुर्वती सा अवदत् यत् “सम्प्रति अस्माकं धनस्य स्थितिः एकप्रकारेन क्रमबद्धा अस्ति यतः अस्माकं प्रियमित्रात् किञ्चित् साहाय्यं प्राप्तम् अस्ति । वयं भाडेकारं प्रतिस्थापयामः, यतः धन्यवादेन तस्य बीमा कृतम् आसीत्। अद्य वयं आपत्कालीनप्रमाणपत्रस्य क्रमणं कर्तुं अन्यनगरे दूतावासं प्रति गमिष्यामः।

“अपि च, अस्माभिः सर्वं यथा निवेदितं तथा न नष्टम्। अस्माकं कतिपयानि वस्तूनि अवशिष्टानि सन्ति ये कारस्य बूट् मध्ये आसन्। अपि च, अस्माकं आत्मानं अक्षुण्णं कृत्वा अवशिष्टम्! तत् कोऽपि हर्तुं न शक्नोति!

११ जुलै दिनाङ्के अभिनेत्री प्रकटितवती यत् तेषां अधिकांशं आवश्यकवस्तूनि, यथा पासपोर्ट्, बैंककार्ड्, महत्वस्तूनि च गृहीताः ।

दिव्याङ्का इत्यनेन पूर्वं स्वस्य इन्स्टाग्राम-कथासु अस्य घटनायाः विवरणं स्थापितं यत्, “विवेकः अहं च सुरक्षिताः, स्वस्थाः च स्मः, परन्तु अस्माकं अधिकांशः आवश्यकवस्तूनि, पासपोर्ट्, बैंक-कार्ड्, महत्-वस्तूनि च रिसोर्ट-सम्पत्तौ अस्माकं कारात् गता: सन्ति केवलं दूतावासात् शीघ्रं साहाय्यम् आशासन्” इति ।

“यदा प्रवेशः अभवत् तदा कारः सुरक्षिते रिसोर्ट-सम्पत्तौ निरुद्धः आसीत् । कृपया अस्मान् मा कष्टं कुर्वन्तु यत् कथं परिचर्या कर्तव्या आसीत्। रिसोर्टः ‘कारे सामानम्’ इति स्थितिं जानाति स्म, ते च तस्य विषये शीतलाः आसन्” इति ।

“एतत् कस्यचित् अपि भवितुम् अर्हति... परन्तु आशासे यत् एतत् न भवति! यदि शक्यते तर्हि साहाय्यं कुर्वन्तु, अथवा सहानुभूतिम् अनुभवन्तु। यदि तत् कठिनं दृश्यते... कृपया स्वव्यापारं कुर्वन् अग्रे गच्छतु” इति सा अपि अवदत् ।