नवीदिल्ली, दिल्ली उपराज्यपालः, डीडीए अध्यक्षः च वी.के.

बान्सेरा इत्यस्य अतिरिक्तं दिल्लीविकासप्राधिकरणेन स्वस्य १८ क्रीडासङ्कुलेषु/गोल्फ्-क्रीडाङ्गणेषु नव-डीडीए-पार्केषु च योगदिवसः आचरितः यस्मिन् प्रायः २०,००० जनानां सहभागिता अभवत्

एतेषु क्रीडासुविधासु यमुनाक्रीडासङ्कुलः, सिरीदुर्गक्रीडासङ्कुलः, साकेतक्रीडासङ्कुलः, वसंतकुञ्जक्रीडासङ्कुलः, मेजरध्यानचन्दक्रीडासङ्कुलः, चिल्लाक्रीडासङ्कुलः, पूरवदिल्लीक्रीडापरिसरः, रोशनाराक्लबः च सन्ति इति उक्तम्।

केन्द्रीयस्वास्थ्यमन्त्री जे पी नड्डा डीडीए इत्यस्य यमुनाक्रीडासङ्कुलस्य समीपस्थक्षेत्रनिवासिनः सह योगं कृतवान्, सक्सेना यमुनातटे बान्सेरानगरे प्रदर्शनं कृतवान् इति तत्र उक्तम्।

अन्तर्राष्ट्रीययोगदिवसः प्रतिवर्षं जूनमासस्य २१ दिनाङ्के आचर्यते ।अस्मिन् वर्षे विषयः आसीत् "आत्मसमाजस्य कृते योगः" इति ।

मुख्यसचिवः दिल्ली नरेशकुमारः, डीडीए उपाध्यक्षः सुभाष्यपाण्डा, दिल्लीसर्वकारस्य वरिष्ठाधिकारिणः, डीडीएकर्मचारिणः, जनसदस्याः च बान्सेरा-नगरे उपस्थिताः आसन् -- दिल्ली-नगरस्य प्रथमः बांस-विषय-पार्कः ३७ एकर्-क्षेत्रे विस्तृतः इति वक्तव्ये उक्तम्।