नवीदिल्ली, टोरोन्टो-नगरं गच्छन्त्याः एयर-कनाडा-विमानयाने बम्बः स्थापितः इति मिथ्यारूपेण दिल्ली-विमानस्थानकं प्रति ईमेल-पत्रं प्रेषितवान् इति आरोपेण १३ वर्षीयः बालकः गृहीतः इति मंगलवासरे पुलिसैः उक्तम्।

बालकः "मात्रं विनोदार्थं" धमकी प्रेषितवान् यत् तस्य अनुसन्धानं कर्तुं शक्यते वा न वा इति पश्यन् इति ते अवदन्।

गृहीतस्य अनन्तरं बालकः किशोरन्यायमण्डलस्य समक्षं प्रस्तुतः ।

पुलिस उपायुक्ता (आईजीआई विमानस्थानक) उषा रंगनानी इत्यनेन उक्तं यत्, "जून-मासस्य ४ दिनाङ्के रात्रौ ११.२५ वादने दिल्लीतः टोरोन्टो-नगरं प्रति निर्धारितस्य विमानसङ्ख्या एसी०४३ इत्यस्य बम्ब-धमकी-ई-मेलस्य विषये पीसीआर-कॉलः प्राप्तः ।

प्राप्तसूचनायाः आधारेण दिल्लीविमानस्थानकं उच्चसचेतनायां स्थापितं, परिसरे पूर्णा आपत्कालः घोषितः इति सा अवदत्।

"यात्रिकाणां सुरक्षां सुरक्षां च सुनिश्चित्य एसओपी-अनुसारं मार्गदर्शिकानां प्रोटोकॉलानाञ्च सम्यक् अनुसरणं कृतम्। विमानस्य सम्यक् अन्वेषणानन्तरं धमकी-ई-मेलः धोखाधड़ी इति ज्ञातम्" इति डीसीपी अवदत्।

एयर कनाडा विमानसेवातः प्राप्ते शिकायतया अस्मिन् विषये एफआइआर पञ्जीकृतः इति रंगनानी अवदत्।

"अनुसन्धानस्य समये ज्ञातं यत् उक्तं ईमेल-id धोखाधड़ी-प्रेषणात् घण्टाभिः पूर्वं निर्मितम् आसीत्, ईमेल-प्रेषणानन्तरं च तत् विलोपितम्" इति सा अवदत्

अन्वेषणेन पुलिसदलस्य नेतृत्वं उत्तरप्रदेशस्य मेरठं यावत् अभवत् ।

"ईमेलप्रेषकः १३ वर्षीयः बालकः एव अभवत्" इति डीसीपी अवदत् ।

प्रश्नोत्तरकाले बालकः पुलिसं न्यवेदयत् यत् मुम्बईविमानस्थानके एतादृशी घटनायाः वार्ता दृष्ट्वा तस्य कृते धोखाधड़ीबम्बधमकीपत्रं प्रेषयितुं विचारः प्राप्तः। सः द्रष्टुम् इच्छति स्म यत् यदि सः एतादृशं ईमेल प्रेषयति तर्हि पुलिस तस्य अन्वेषणं कर्तुं शक्नोति वा न वा इति रङ्गनानी अवदत्।

सा अवदत् यत् बालकः स्वस्य मोबाईल-फोने ईमेल-id निर्माय मातुः मोबाईल-फोनस्य वाई-फाई-संयोजनस्य उपयोगेन ईमेल-पत्रं प्रेषितवान्।

"सः अपि प्रकटितवान् यत् परदिने दिल्ली-विमानस्थानके धोखाधड़ी-बम्ब-धमकीविषये वार्ताम् दृष्ट्वा सः अतीव उत्साहितः अभवत् किन्तु भयात् स्वमातापितृभिः सह किमपि सूचनां न साझां कृतवान्" इति सा अपि अवदत्

बालकः गृहीतः अस्ति, तस्य स्थानात् ईमेल प्रेषणार्थं प्रयुक्तौ मोबाईलफोनौ जप्तौ इति अधिकारी अवदत्।