नवीदिल्ली, प्रसवोत्तरशल्यक्रियायाः समये मृत्योः अनन्तरं दिल्लीसरकारीचिकित्सालये एकस्याः महिलायाः मृत्योः अनन्तरं तस्याः परिवारस्य सदस्यानां विरुद्धं कथितरूपेण हंगामाम् उत्पन्नं कृत्वा चिकित्सकानाम्, कर्मचारिणां च उपरि आक्रमणं कृत्वा प्राथमिकी रजिस्ट्रीकृता।

पूर्वदिल्लीनगरस्य शहदराक्षेत्रे गुरुतेगबहादुरचिकित्सालये मंगलवासरे प्रातःकाले एषा घटना अभवत् इति ते अवदन्।

रेसिडेण्ट् डाक्टर्स् एसोसिएशन् (आरडीए) इत्यनेन मंगलवासरे जारीकृते वक्तव्ये ५० तः ७० पर्यन्तं सशस्त्रजनानाम् एकः समूहः चिकित्सालयस्य परिसरे आक्रमणं कृत्वा सम्पत्तिविध्वंसं कृत्वा चिकित्सकानाम्, कर्मचारिणां च उपरि आक्रमणं कृतवान्।

सोमवासरे रात्रौ बालकं जनयित्वा चिकित्सालये प्रवेशितायाः महिलायाः शल्यक्रियायाः समये मृता। एतेन तस्याः परिचारकाः क्रुद्धाः अभवन्, ते च मंगलवासरे प्रातःकाले वैद्यानाम् उपरि आक्रमणं कृतवन्तः इति वक्तव्ये उक्तम्।

अस्पतालेन विलम्बेन शिकायतां कृत्वा बीएनएसस्य धारा 221 (लोकसेवकस्य निर्वहनस्य बाधा) तथा 132/3 (5) (लोकसेवकस्य कर्तव्यनिर्वहनं निवारयितुं आक्रमणं वा आपराधिकबलम्) इत्यस्य अन्तर्गतं प्रकरणं पंजीकृतम् मंगलवासरे रात्रौ पुलिस उपायुक्तः (शहदरा) सुरेन्द्र चौधरी अवदत्।

डीसीपी चौधरी इत्यनेन उक्तं यत् मंगलवासरे प्रातःकाले जीटीबी एन्क्लेव् पुलिस स्टेशन इत्यत्र चिकित्सालयात् एकः कालः आगतवान् यत् प्रसवानन्तरं मृतायाः एकस्याः रोग्याः परिचारकाः चिकित्सालये कोलाहलं कुर्वन्ति।

पुलिस तत्स्थानं प्राप्य स्थितिं नियन्त्रणे कृतवती इति सः अपि अवदत्।

अभियुक्तानां पहिचानं जुबैर् (२०) इति महिलायाः पतिः मोहम्मद शोइब् (२४) जुबैरस्य भ्राता, महिलायाः पिता मोहम्मद नौशाद् (५७) च इति डीसीपी अवदत्।

अभियुक्तानां ग्रहणार्थं दलाः निर्मिताः इति सः अपि अवदत्।

इदानीं मंगलवासरे एतस्य घटनायाः अनन्तरं विश्वविद्यालयस्य चिकित्साविज्ञानमहाविद्यालयस्य (यूसीएमएस) जीटीबी-अस्पताले च वरिष्ठाः कनिष्ठाः च निवासिनः अनिश्चितकालं यावत् हड़तालं कृतवन्तः।

आक्रमणकारिणां विरुद्धं कठोरकार्याणि, चिकित्सालये दृढसुरक्षाप्रबन्धनं च वैद्याः आग्रहं कृतवन्तः। हड़तालस्य समये ते केवलं आपत्कालीनसेवासु एव गमिष्यन्ति इति विरोधं कुर्वन्तः वैद्याः अवदन्।

"यूसीएमएस तथा जीटीबीएच इत्यत्र कनिष्ठ-वरिष्ठनिवासिनां हड़तालः अनिश्चितकालं यावत् तेषां माङ्गल्याः पूर्तिः न भवति तावत् यावत् निरन्तरं भविष्यति, यत्र कानूनी आरोपैः सह संस्थागत-एफआईआर-प्रतिलिपि निर्गन्तुं, सर्वेषां अभियुक्तानां गिरफ्तारी, बाउन्सर-नियोजनेन सह सुरक्षा सुदृढा, अस्पतालद्वारेषु प्रतिबन्धित-उपस्थितिः, नियमितरूपेण प्रत्येकं ४-५ घण्टेषु पुलिसगस्तं कुर्वन्ति, आपत्कालीनक्षेत्रेषु च पैनिक-कॉल-बटनं स्थापयन्ति" इति आरडीए-अध्यक्षः डॉ. नीतीशकुमारः विज्ञप्तौ अवदत्।