अत्र काङ्ग्रेसकार्यालयस्य बहिः छात्राः पदयात्रायाः आयोजनं कृत्वा धनस्य पुनर्वितरणस्य विरुद्धं विरोधं कृतवन्तः, यथा तस्य शीर्षनेतृभिः प्रस्तावितं।

शतशः छात्राः यदा वीथिषु मार्चं कुर्वन्ति स्म तदा ते ‘विक्षितभारतस्य कृते युवा’, ‘नहि चलेगी, काङ्ग्रेस कि मनमणि नहिं चलेगी’ इत्यादीनां नाराणां उद्घोषं कुर्वन्ति स्म

युवानः धनपुनर्वितरणस्य उत्तराधिकारकरस्य च विषये काङ्ग्रेसस्य विचारान् स्वस्य अस्वीकृतिं दर्शयितुं प्लेकार्डस्य मिश्रणमपि वहन्ति स्म।

एकः महिला आन्दोलनकारिणी अवदत् यत्, “धनपुनर्वितरणं महिलानां कृते एकः दमनकारी चालः अस्ति यतः ते अस्मिन् क्रमे हानिम् अनुभविष्यन्ति", अपरः तु i "Congress diktat to further its ulterior motives" इति उक्तवान्

अनेके "स्वस्य कठिनतया अर्जितधनस्य प्रस्तावितं जब्धं दुर्बलवर्गेषु पुनः वितरणं च" इति विषये प्रबलचिन्ता व्यक्तवन्तः यदि उत्तराधिकारकरः कानूनरूपेण निर्मितः भवति उल्लेखनीयं यत् उत्तराधिकारकरस्य विचारः गान्धीपरिवारस्य वरिष्ठः काङ्ग्रेससदस्यः, निकटसहायकः च सैम पिट्रोडा इत्यनेन प्रवर्तितः ।

“अस्माकं हरकार्यनिर्मितं कालान्तरं च अस्माकं धनं हर्तुं किमर्थं कस्यचित् अधिकारः भवेत्?” इति एकः आन्दोलनकारी स्वस्य क्रोधं प्रकटयन् अवदत्।

विरोधयात्रायां ७०० तः अधिकाः छात्राः भागं गृहीतवन्तः इति कथ्यते ।