नवीदिल्ली, दिल्ली-एनसीआर-नगरे यात्रिकाः कठिनसमयस्य सामनां कृतवन्तः यतः टैक्सी-आटोरिक्शा-चालकाः गुरुवासरे कैब-एग्रीगेटर-सेवाभ्यः उत्तमं क्षतिपूर्तिं माङ्गं कृत्वा द्विदिनात्मकं हड़तालं आरब्धवन्तः।

टैक्सी-आटो-सङ्घः अवदन् यत् अपर्याप्तक्षतिपूर्तिः बाईक-टैक्सी-सेवाः प्रारब्धः समुच्चयकारिभिः सह तेषां आजीविकायां प्रहारं कृतवती अस्ति।

राष्ट्रीयराजधानीयां अशीतिप्रतिशतं ऑटोरिक्शा-टैक्सी-वाहनानि च मार्गाद् बहिः सन्ति इति दिल्ली-आटो-टैक्सी-परिवहन-काङ्ग्रेस-सङ्घस्य (DATTCU) अध्यक्षः किशनवर्मा इत्यनेन दावितं, जन्तर-मन्तरे विरोधप्रदर्शनं भविष्यति इति च घोषितम्।

अनिलप्रधानः कैबचालकः अव्यावसायिकसङ्ख्याप्लेट्-प्रयोगेन सेवां प्रदातुं प्रवृत्तानां बाईक-टैक्सी-यानानां प्रतिबन्धस्य आग्रहं कृतवान् । "सर्वकारेण पदाभिमुखीभवितव्यं, अव्यावसायिकसङ्ख्याफलकयुक्तानां वाहनानां व्यावसायिकयानं प्रतिबन्धितव्यम्। जीवनयापनं कठिनं भवति" इति सः अवदत्।

अन्यः कैबचालकः आदर्शतिवारी इत्ययं कथयति यत्, "कम्पनयः अस्मान् अस्माकं सेवानां कृते अत्यल्पं दरं प्रयच्छन्ति। अस्य कारणात् वयं अस्माकं वाहनानां किस्तं दातुं अन्यव्ययस्य च पूर्तिं कर्तुं असमर्थाः स्मः। अस्माकं बालकानां कृते उत्तमशिक्षां सुनिश्चितं कर्तुं वयं असमर्थाः स्मः।" अस्माकं कुटुम्बानां कृते पर्याप्तं भोजनं च” इति ।

जनाः कैब-प्राप्त्यर्थं विलम्बस्य, रद्दीकरणस्य च शिकायतुं सामाजिकमाध्यमेषु गतवन्तः ।

"दिल्लीं प्रति नोएडानगरे कैबं प्राप्तुं प्रयतमानो अन्तिमः ३५ मिनिट् व्यतीतः। @Olacabs @Uber_India @rapidobikeapp इत्यस्य किं दोषः" इति X उपयोक्ता प्रश्शुषः पोस्ट् कृतवान्।

अन्यः X उपयोक्ता क्षितिज अग्रवालः अवदत्,"किं केवलं अहमेव वा uber इदानीं कार्यं न करोति? दक्षिणविस्तारः, new delhi #uber #ola इत्यादिषु पोशस्थानेषु अपि अद्यत्वे 30 mins यावत् uber cab न प्राप्नोत्।

DATTCU अध्यक्ष वर्मा, "कैब एग्रीगेटर् कम्पनीभिः निजीवाहनानां चालनप्रतिबन्धस्य आग्रहार्थं जन्तरमन्तरे अपि विरोधप्रदर्शनं करिष्यामः। यदा निजीवाहनानां चालनस्य अनुमतिः अस्ति तदा अनुज्ञापत्रं गृहीत्वा करं दातुं किमर्थं क्रियते? तत् वयं आग्रहं कुर्मः तेषु सर्वकारः प्रतिबन्धं करोति” इति ।