१० जुलै बुधवासरे दिल्ली उच्चन्यायालये श्रुताः महत्त्वपूर्णाः प्रकरणाः : १.

* मुख्यमन्त्री अरविन्द केजरीवालः उच्चतराधिकारस्य समक्षं तर्कयति यत् सः ईडीद्वारा "चुड़ैल-शिकारस्य" शिकारः अस्ति तथा च आबकारीनीतिसम्बद्धे धनशोधनप्रकरणे निष्पक्षन्यायालयेन प्रदत्तस्य तस्य जमानतस्य रद्दीकरणं "गम्भीरगर्भपातस्य" सदृशं भविष्यति न्यायस्य" इति ।

* महासंघः अवदत् यत् आप सांसद स्वाति मालीवाल इत्यस्य उपरि कथितप्रहारसम्बद्धे प्रकरणे मुख्यमन्त्री अरविन्द केजरीवालस्य सहायकं बिभवकुमारं जमानतं दातव्यं वा इति विषये १२ जुलै दिनाङ्के आदेशं प्रकटयिष्यति।

* अनधिकृतनिर्माणस्य आरोपं कुर्वन् याचिकाकर्ता स्वप्रकरणं निवृत्तुं परपक्षतः धनं स्वीकुर्वितुं इच्छति इति ज्ञात्वा उच्चाधिकारिणा अवमाननादण्डरूपेण न्यायालये तस्य उदयपर्यन्तं न्यायालये एव स्थातुं निर्देशः दत्तः।