नवीदिल्ली, आप विधायकः मुकेश अहलावतः अतिशी इत्यस्य नेतृत्वे दिल्लीमन्त्रिमण्डले नूतनं मुखं भविष्यति, यः २१ सितम्बर् दिनाङ्के मुख्यमन्त्रीपदं शपथं करिष्यति, चत्वारः मन्त्रिणः च अवशिष्टाः भविष्यन्ति इति गुरुवासरे दलेन उक्तम्।

मुख्यमन्त्री नियुक्ता अतिशी तस्याः नूतनमन्त्रिमण्डलेन सह तस्मिन् एव दिने शपथग्रहणं करिष्यन्ति।

आप इत्यनेन उक्तं यत् मन्त्रिणः गोपालराय, सौरभभारद्वाजः, कैलाशगहलोतः, इमरान हुसैनः च मन्त्रिमण्डलस्य भागः एव भविष्यन्ति।

समाजकल्याणमन्त्री राजकुमारआनन्दस्य त्यागपत्रेण निर्मितं रिक्तस्थानं पूरयितुं दिल्लीनगरस्य सुल्तानपुरमजरातः विधायकं अहलावतं नियुक्तं कृतम् अस्ति।

आनन्दः केजरीवालसर्वकारात् राजीनामा दत्त्वा एप्रिलमासे आम आदमीपक्षं त्यक्तवान् ।

दिल्लीसर्वकारस्य मन्त्रिपरिषदः मुख्यमन्त्रीसहिताः सप्त सदस्याः सन्ति । आगामिवर्षस्य फेब्रुवरीमासे दिल्लीविधानसभानिर्वाचनं भवितव्यं इति कारणतः नूतनमुख्यमन्त्रिणः नूतनप्रवेशकस्य च कार्यकालः संक्षिप्तः भविष्यति।

सप्तमस्य सदस्यस्य नाम अद्यापि न घोषितम्।