नवीदिल्ली, दिल्लीपुलिसः पुरातनखण्डेषु प्रवेशे नूतनानां आपराधिककानूनानां अन्तर्गतं तत्सम्बद्धानां खण्डानां प्रदर्शनार्थं स्वकर्मचारिणां कृते समर्पितं आवेदनपत्रं विकसयति इति आधिकारिकसूत्रैः सोमवासरे उक्तम्।

"उदाहरणार्थं हत्यायाः सन्दर्भे यदि भवान् IPC इत्यस्य अन्तर्गतं धारा ३०२ प्रविशति तर्हि एप् बीएनएस इत्यस्य अन्तर्गतं तत्सम्बद्धं धारा १०३ प्रदर्शयिष्यति" इति एकः अधिकारी अवदत्।

सोमवासरे देशे त्रयः नूतनाः आपराधिककानूनानि प्रवर्तन्ते, येन भारतस्य आपराधिकन्यायव्यवस्थायां दूरगामी परिवर्तनं जातम्।

औपनिवेशिकयुगस्य भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता, भारतीयसाक्ष्यकानूनं च क्रमशः भारतीयन्यायसंहिता, भारतीयनगरिकसुरक्षसंहिता, भारतीयसाक्ष्याधिनियमः च प्रतिस्थापिताः

एकस्य पुलिस-अधिकारिणः मते, एतत् एप्लिकेशनं बलस्य आन्तरिक-उपयोगाय विकसितं भवति, यत्र कार्मिकाः न केवलं खण्डान् ज्ञास्यन्ति, अपितु कानूनी-प्रक्रियाणां संचालनस्य प्रक्रियां अपि ज्ञास्यन्ति इति नूतन-कानूनानुसारम्।

धारासु परिवर्तनं विहाय नूतनकायदानानां अन्तर्गतं प्रायः २० नूतनाः अपराधाः योजिताः सन्ति तथा च ३३ आपराधिकप्रकरणेषु दण्डस्य परिमाणं वर्धितम् अस्ति

एकः अधिकारी अवदत् यत् दिल्लीपुलिसः स्वस्य कर्मचारिभ्यः नूतनानां आपराधिककानूनानां विषये एकां पुस्तिकां वितरितवती अस्ति।

परन्तु अन्वेषकाणां कृते कानूनानां विषये सूचनाः अधिकतया सुलभतया आवश्यकाः आसन्, तदर्थं च एप् विकसितं भवति इति अधिकारी अवदत्। एतत् केवलं एकस्मिन् क्लिक् मध्ये प्राचीनखण्डान् नूतनेषु परिवर्तयितुं शक्नोति इति सः अजोडत् ।

'सञ्चिप्त' इति नामकं आवेदनपत्रं प्रारम्भिकपदे अस्ति, यत् दिल्लीपुलिसप्रमुखस्य संजय अरोरातः अन्तिमस्वीकृतिं प्राप्तुं पूर्वं परिवर्तनं कर्तुं शक्यते इति सूत्रेण उक्तम्।

दिल्लीपुलिसः सोमवासरे मध्यदिल्लीनगरस्य कमलाबाजारे सार्वजनिकमार्गे बाधां जनयितुं कथितस्य एकस्य पथविक्रेतुः विरुद्धं बीएनएसस्य प्रावधानानाम् अन्तर्गतं प्रथमं प्राथमिकी रजिस्ट्रीकृतवती।

एतावता दिल्लीपुलिसः स्वस्य ३०,००० कर्मचारिभ्यः प्रशिक्षणं दत्तवान् -- सहायकउपनिरीक्षकाणां निरीक्षकाणां च पङ्क्तौ सहायकायुक्तानां उपायुक्तानां च पङ्क्तौ -- येषां दायित्वं एफआईआर-पञ्जीकरणस्य, अन्वेषणस्य च कार्यम् अस्ति

नूतनानां आपराधिककानूनानां विषये कर्मचारिणां प्रशिक्षणं आरब्धवन्तः देशे प्रथमेषु बलेषु एतत् बलम् आसीत् इति अधिकारिणः अवदन्।