नवीदिल्ली, दिल्लीपर्यावरणमन्त्री गोपालरायेन गुरुवासरे नरेला-बवाना-नगरयोः संयंत्रवितरण-अभियानस्य आरम्भः कृतः, यस्य उद्देश्यं ग्रामानां विकासकार्यस्य भागरूपेण अस्मिन् वर्षे ७.७४ लक्षाधिकं संयंत्रं निःशुल्कं वितरितुं भवति।

नरेला, बवना विधानसभा निर्वाचनक्षेत्रेषु आयोजितायां 'विकाससभा' समये एषा घोषणा कृता ।

रायः दिल्ली-ग्रामीणक्षेत्रेषु जीवनस्य गुणवत्तां वर्धयितुं सर्वकारस्य प्रतिबद्धतायाः उपरि बलं दत्तवान् ।

रायः अवदत् यत्, "केजरीवालसर्वकारः ग्रामीणदिल्लीनिवासिनः व्यापकसुविधाः प्रदातुं समर्पितः अस्ति। वयं नरेला-बवाना-ग्रामेषु विकासकार्येषु २०४ कोटिरूप्यकाणां निवेशं कुर्मः।"

"अस्माकं लक्ष्यं अस्मिन् वर्षे ६४ लक्षाधिकानि रोपाणि वितरितुं रोपयितुं च अस्ति, सर्वेषां हरितसंस्थानां सहकारेण" इति सः अपि अवदत् ।

मन्त्री उक्तवान् यत् एताः महत्त्वाकांक्षिणः योजनाः व्यापकस्य उपक्रमस्य भागः सन्ति, यत्र सर्वकारेण दिल्लीनगरस्य ग्रामविकासाय ९०० कोटिरूप्यकाणि विनियोजिताः।

एतस्य धनस्य उपयोगः मार्गाः, नालिकाः, जलनिकायाः, सामुदायिककेन्द्राणि, उद्यानानि, श्मशानानि, क्रीडाङ्गणानि च इत्यादीनां विविधमूलसंरचनापरियोजनानां कृते भविष्यति इति सः अजोडत्।

आधारभूतसंरचनाविकासस्य अतिरिक्तं दिल्लीनगरे हरितकवरस्य वर्धने अपि सर्वकारः ध्यानं ददाति।

प्रदूषणस्य निवारणार्थं सर्वकारस्य सततं प्रयत्नाः प्रकाशयन् रायः केजरीवालसर्वकारस्य कार्यभारं स्वीकृत्य प्रदूषणस्तरस्य ३० प्रतिशतं न्यूनतां ज्ञातवान्।

आधिकारिकवक्तव्ये उक्तं यत्, "दिल्लीनगरे प्रदूषणं न्यूनीकर्तुं हरितावरणं च वर्धयितुं वयं निरन्तरं कार्यं कृतवन्तः। अस्माकं वृक्षारोपण-अभियानैः अस्मिन् प्रयासे महत्त्वपूर्णं योगदानं प्राप्तम्।"

एतेषु विकासपरियोजनासु मुख्यमन्त्री अरविन्द केजरीवालेन गठितस्य दिल्लीग्रामविकासमण्डलस्य महती भूमिका वर्तते। दिल्लीग्रामेषु सुविधासुधारं कर्तुं उद्दिश्य विविधपरियोजनानां कार्यान्वयनस्य निरीक्षणं बोर्डं करोति।

रायः अपि जनसमूहं रोपण-अभियानस्य सक्रियरूपेण भागं ग्रहीतुं आग्रहं कृतवान् यत् यदि सर्वे वृक्षरोपणं स्वसंस्कृतौ दैनन्दिनजीवने च समाकलयन्ति तर्हि वयं सामूहिकरूपेण प्रदूषणस्य समस्यां सम्बोधयितुं शक्नुमः।

सः अवदत् यत् गुरुवासरे आरब्धः संयंत्रवितरणकार्यक्रमः सम्पूर्णे दिल्लीनगरे ३० विधानसभाक्षेत्रेषु भविष्यति, अगस्तमासस्य ९ दिनाङ्कपर्यन्तं च चलति।